Sanskrit tools

Sanskrit declension


Declension of पाथिकार्य pāthikārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पाथिकार्यः pāthikāryaḥ
पाथिकार्यौ pāthikāryau
पाथिकार्याः pāthikāryāḥ
Vocative पाथिकार्य pāthikārya
पाथिकार्यौ pāthikāryau
पाथिकार्याः pāthikāryāḥ
Accusative पाथिकार्यम् pāthikāryam
पाथिकार्यौ pāthikāryau
पाथिकार्यान् pāthikāryān
Instrumental पाथिकार्येण pāthikāryeṇa
पाथिकार्याभ्याम् pāthikāryābhyām
पाथिकार्यैः pāthikāryaiḥ
Dative पाथिकार्याय pāthikāryāya
पाथिकार्याभ्याम् pāthikāryābhyām
पाथिकार्येभ्यः pāthikāryebhyaḥ
Ablative पाथिकार्यात् pāthikāryāt
पाथिकार्याभ्याम् pāthikāryābhyām
पाथिकार्येभ्यः pāthikāryebhyaḥ
Genitive पाथिकार्यस्य pāthikāryasya
पाथिकार्ययोः pāthikāryayoḥ
पाथिकार्याणाम् pāthikāryāṇām
Locative पाथिकार्ये pāthikārye
पाथिकार्ययोः pāthikāryayoḥ
पाथिकार्येषु pāthikāryeṣu