| Singular | Dual | Plural |
Nominative |
पाथिकार्यः
pāthikāryaḥ
|
पाथिकार्यौ
pāthikāryau
|
पाथिकार्याः
pāthikāryāḥ
|
Vocative |
पाथिकार्य
pāthikārya
|
पाथिकार्यौ
pāthikāryau
|
पाथिकार्याः
pāthikāryāḥ
|
Accusative |
पाथिकार्यम्
pāthikāryam
|
पाथिकार्यौ
pāthikāryau
|
पाथिकार्यान्
pāthikāryān
|
Instrumental |
पाथिकार्येण
pāthikāryeṇa
|
पाथिकार्याभ्याम्
pāthikāryābhyām
|
पाथिकार्यैः
pāthikāryaiḥ
|
Dative |
पाथिकार्याय
pāthikāryāya
|
पाथिकार्याभ्याम्
pāthikāryābhyām
|
पाथिकार्येभ्यः
pāthikāryebhyaḥ
|
Ablative |
पाथिकार्यात्
pāthikāryāt
|
पाथिकार्याभ्याम्
pāthikāryābhyām
|
पाथिकार्येभ्यः
pāthikāryebhyaḥ
|
Genitive |
पाथिकार्यस्य
pāthikāryasya
|
पाथिकार्ययोः
pāthikāryayoḥ
|
पाथिकार्याणाम्
pāthikāryāṇām
|
Locative |
पाथिकार्ये
pāthikārye
|
पाथिकार्ययोः
pāthikāryayoḥ
|
पाथिकार्येषु
pāthikāryeṣu
|