Sanskrit tools

Sanskrit declension


Declension of पाथेयवत् pātheyavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पाथेयवान् pātheyavān
पाथेयवन्तौ pātheyavantau
पाथेयवन्तः pātheyavantaḥ
Vocative पाथेयवन् pātheyavan
पाथेयवन्तौ pātheyavantau
पाथेयवन्तः pātheyavantaḥ
Accusative पाथेयवन्तम् pātheyavantam
पाथेयवन्तौ pātheyavantau
पाथेयवतः pātheyavataḥ
Instrumental पाथेयवता pātheyavatā
पाथेयवद्भ्याम् pātheyavadbhyām
पाथेयवद्भिः pātheyavadbhiḥ
Dative पाथेयवते pātheyavate
पाथेयवद्भ्याम् pātheyavadbhyām
पाथेयवद्भ्यः pātheyavadbhyaḥ
Ablative पाथेयवतः pātheyavataḥ
पाथेयवद्भ्याम् pātheyavadbhyām
पाथेयवद्भ्यः pātheyavadbhyaḥ
Genitive पाथेयवतः pātheyavataḥ
पाथेयवतोः pātheyavatoḥ
पाथेयवताम् pātheyavatām
Locative पाथेयवति pātheyavati
पाथेयवतोः pātheyavatoḥ
पाथेयवत्सु pātheyavatsu