| Singular | Dual | Plural |
Nominative |
पाथेयश्राद्धम्
pātheyaśrāddham
|
पाथेयश्राद्धे
pātheyaśrāddhe
|
पाथेयश्राद्धानि
pātheyaśrāddhāni
|
Vocative |
पाथेयश्राद्ध
pātheyaśrāddha
|
पाथेयश्राद्धे
pātheyaśrāddhe
|
पाथेयश्राद्धानि
pātheyaśrāddhāni
|
Accusative |
पाथेयश्राद्धम्
pātheyaśrāddham
|
पाथेयश्राद्धे
pātheyaśrāddhe
|
पाथेयश्राद्धानि
pātheyaśrāddhāni
|
Instrumental |
पाथेयश्राद्धेन
pātheyaśrāddhena
|
पाथेयश्राद्धाभ्याम्
pātheyaśrāddhābhyām
|
पाथेयश्राद्धैः
pātheyaśrāddhaiḥ
|
Dative |
पाथेयश्राद्धाय
pātheyaśrāddhāya
|
पाथेयश्राद्धाभ्याम्
pātheyaśrāddhābhyām
|
पाथेयश्राद्धेभ्यः
pātheyaśrāddhebhyaḥ
|
Ablative |
पाथेयश्राद्धात्
pātheyaśrāddhāt
|
पाथेयश्राद्धाभ्याम्
pātheyaśrāddhābhyām
|
पाथेयश्राद्धेभ्यः
pātheyaśrāddhebhyaḥ
|
Genitive |
पाथेयश्राद्धस्य
pātheyaśrāddhasya
|
पाथेयश्राद्धयोः
pātheyaśrāddhayoḥ
|
पाथेयश्राद्धानाम्
pātheyaśrāddhānām
|
Locative |
पाथेयश्राद्धे
pātheyaśrāddhe
|
पाथेयश्राद्धयोः
pātheyaśrāddhayoḥ
|
पाथेयश्राद्धेषु
pātheyaśrāddheṣu
|