Sanskrit tools

Sanskrit declension


Declension of पाथेयक pātheyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पाथेयकः pātheyakaḥ
पाथेयकौ pātheyakau
पाथेयकाः pātheyakāḥ
Vocative पाथेयक pātheyaka
पाथेयकौ pātheyakau
पाथेयकाः pātheyakāḥ
Accusative पाथेयकम् pātheyakam
पाथेयकौ pātheyakau
पाथेयकान् pātheyakān
Instrumental पाथेयकेन pātheyakena
पाथेयकाभ्याम् pātheyakābhyām
पाथेयकैः pātheyakaiḥ
Dative पाथेयकाय pātheyakāya
पाथेयकाभ्याम् pātheyakābhyām
पाथेयकेभ्यः pātheyakebhyaḥ
Ablative पाथेयकात् pātheyakāt
पाथेयकाभ्याम् pātheyakābhyām
पाथेयकेभ्यः pātheyakebhyaḥ
Genitive पाथेयकस्य pātheyakasya
पाथेयकयोः pātheyakayoḥ
पाथेयकानाम् pātheyakānām
Locative पाथेयके pātheyake
पाथेयकयोः pātheyakayoḥ
पाथेयकेषु pātheyakeṣu