Singular | Dual | Plural | |
Nominative |
पाथोजम्
pāthojam |
पाथोजे
pāthoje |
पाथोजानि
pāthojāni |
Vocative |
पाथोज
pāthoja |
पाथोजे
pāthoje |
पाथोजानि
pāthojāni |
Accusative |
पाथोजम्
pāthojam |
पाथोजे
pāthoje |
पाथोजानि
pāthojāni |
Instrumental |
पाथोजेन
pāthojena |
पाथोजाभ्याम्
pāthojābhyām |
पाथोजैः
pāthojaiḥ |
Dative |
पाथोजाय
pāthojāya |
पाथोजाभ्याम्
pāthojābhyām |
पाथोजेभ्यः
pāthojebhyaḥ |
Ablative |
पाथोजात्
pāthojāt |
पाथोजाभ्याम्
pāthojābhyām |
पाथोजेभ्यः
pāthojebhyaḥ |
Genitive |
पाथोजस्य
pāthojasya |
पाथोजयोः
pāthojayoḥ |
पाथोजानाम्
pāthojānām |
Locative |
पाथोजे
pāthoje |
पाथोजयोः
pāthojayoḥ |
पाथोजेषु
pāthojeṣu |