Singular | Dual | Plural | |
Nominative |
पाथोदः
pāthodaḥ |
पाथोदौ
pāthodau |
पाथोदाः
pāthodāḥ |
Vocative |
पाथोद
pāthoda |
पाथोदौ
pāthodau |
पाथोदाः
pāthodāḥ |
Accusative |
पाथोदम्
pāthodam |
पाथोदौ
pāthodau |
पाथोदान्
pāthodān |
Instrumental |
पाथोदेन
pāthodena |
पाथोदाभ्याम्
pāthodābhyām |
पाथोदैः
pāthodaiḥ |
Dative |
पाथोदाय
pāthodāya |
पाथोदाभ्याम्
pāthodābhyām |
पाथोदेभ्यः
pāthodebhyaḥ |
Ablative |
पाथोदात्
pāthodāt |
पाथोदाभ्याम्
pāthodābhyām |
पाथोदेभ्यः
pāthodebhyaḥ |
Genitive |
पाथोदस्य
pāthodasya |
पाथोदयोः
pāthodayoḥ |
पाथोदानाम्
pāthodānām |
Locative |
पाथोदे
pāthode |
पाथोदयोः
pāthodayoḥ |
पाथोदेषु
pāthodeṣu |