| Singular | Dual | Plural |
Nominative |
पाथोधरः
pāthodharaḥ
|
पाथोधरौ
pāthodharau
|
पाथोधराः
pāthodharāḥ
|
Vocative |
पाथोधर
pāthodhara
|
पाथोधरौ
pāthodharau
|
पाथोधराः
pāthodharāḥ
|
Accusative |
पाथोधरम्
pāthodharam
|
पाथोधरौ
pāthodharau
|
पाथोधरान्
pāthodharān
|
Instrumental |
पाथोधरेण
pāthodhareṇa
|
पाथोधराभ्याम्
pāthodharābhyām
|
पाथोधरैः
pāthodharaiḥ
|
Dative |
पाथोधराय
pāthodharāya
|
पाथोधराभ्याम्
pāthodharābhyām
|
पाथोधरेभ्यः
pāthodharebhyaḥ
|
Ablative |
पाथोधरात्
pāthodharāt
|
पाथोधराभ्याम्
pāthodharābhyām
|
पाथोधरेभ्यः
pāthodharebhyaḥ
|
Genitive |
पाथोधरस्य
pāthodharasya
|
पाथोधरयोः
pāthodharayoḥ
|
पाथोधराणाम्
pāthodharāṇām
|
Locative |
पाथोधरे
pāthodhare
|
पाथोधरयोः
pāthodharayoḥ
|
पाथोधरेषु
pāthodhareṣu
|