| Singular | Dual | Plural |
Nominative |
पाथोनिधिः
pāthonidhiḥ
|
पाथोनिधी
pāthonidhī
|
पाथोनिधयः
pāthonidhayaḥ
|
Vocative |
पाथोनिधे
pāthonidhe
|
पाथोनिधी
pāthonidhī
|
पाथोनिधयः
pāthonidhayaḥ
|
Accusative |
पाथोनिधिम्
pāthonidhim
|
पाथोनिधी
pāthonidhī
|
पाथोनिधीन्
pāthonidhīn
|
Instrumental |
पाथोनिधिना
pāthonidhinā
|
पाथोनिधिभ्याम्
pāthonidhibhyām
|
पाथोनिधिभिः
pāthonidhibhiḥ
|
Dative |
पाथोनिधये
pāthonidhaye
|
पाथोनिधिभ्याम्
pāthonidhibhyām
|
पाथोनिधिभ्यः
pāthonidhibhyaḥ
|
Ablative |
पाथोनिधेः
pāthonidheḥ
|
पाथोनिधिभ्याम्
pāthonidhibhyām
|
पाथोनिधिभ्यः
pāthonidhibhyaḥ
|
Genitive |
पाथोनिधेः
pāthonidheḥ
|
पाथोनिध्योः
pāthonidhyoḥ
|
पाथोनिधीनाम्
pāthonidhīnām
|
Locative |
पाथोनिधौ
pāthonidhau
|
पाथोनिध्योः
pāthonidhyoḥ
|
पाथोनिधिषु
pāthonidhiṣu
|