Sanskrit tools

Sanskrit declension


Declension of पाथ्य pāthya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पाथ्यः pāthyaḥ
पाथ्यौ pāthyau
पाथ्याः pāthyāḥ
Vocative पाथ्य pāthya
पाथ्यौ pāthyau
पाथ्याः pāthyāḥ
Accusative पाथ्यम् pāthyam
पाथ्यौ pāthyau
पाथ्यान् pāthyān
Instrumental पाथ्येन pāthyena
पाथ्याभ्याम् pāthyābhyām
पाथ्यैः pāthyaiḥ
Dative पाथ्याय pāthyāya
पाथ्याभ्याम् pāthyābhyām
पाथ्येभ्यः pāthyebhyaḥ
Ablative पाथ्यात् pāthyāt
पाथ्याभ्याम् pāthyābhyām
पाथ्येभ्यः pāthyebhyaḥ
Genitive पाथ्यस्य pāthyasya
पाथ्ययोः pāthyayoḥ
पाथ्यानाम् pāthyānām
Locative पाथ्ये pāthye
पाथ्ययोः pāthyayoḥ
पाथ्येषु pāthyeṣu