Singular | Dual | Plural | |
Nominative |
पाथ्यः
pāthyaḥ |
पाथ्यौ
pāthyau |
पाथ्याः
pāthyāḥ |
Vocative |
पाथ्य
pāthya |
पाथ्यौ
pāthyau |
पाथ्याः
pāthyāḥ |
Accusative |
पाथ्यम्
pāthyam |
पाथ्यौ
pāthyau |
पाथ्यान्
pāthyān |
Instrumental |
पाथ्येन
pāthyena |
पाथ्याभ्याम्
pāthyābhyām |
पाथ्यैः
pāthyaiḥ |
Dative |
पाथ्याय
pāthyāya |
पाथ्याभ्याम्
pāthyābhyām |
पाथ्येभ्यः
pāthyebhyaḥ |
Ablative |
पाथ्यात्
pāthyāt |
पाथ्याभ्याम्
pāthyābhyām |
पाथ्येभ्यः
pāthyebhyaḥ |
Genitive |
पाथ्यस्य
pāthyasya |
पाथ्ययोः
pāthyayoḥ |
पाथ्यानाम्
pāthyānām |
Locative |
पाथ्ये
pāthye |
पाथ्ययोः
pāthyayoḥ |
पाथ्येषु
pāthyeṣu |