Singular | Dual | Plural | |
Nominative |
पाथ्या
pāthyā |
पाथ्ये
pāthye |
पाथ्याः
pāthyāḥ |
Vocative |
पाथ्ये
pāthye |
पाथ्ये
pāthye |
पाथ्याः
pāthyāḥ |
Accusative |
पाथ्याम्
pāthyām |
पाथ्ये
pāthye |
पाथ्याः
pāthyāḥ |
Instrumental |
पाथ्यया
pāthyayā |
पाथ्याभ्याम्
pāthyābhyām |
पाथ्याभिः
pāthyābhiḥ |
Dative |
पाथ्यायै
pāthyāyai |
पाथ्याभ्याम्
pāthyābhyām |
पाथ्याभ्यः
pāthyābhyaḥ |
Ablative |
पाथ्यायाः
pāthyāyāḥ |
पाथ्याभ्याम्
pāthyābhyām |
पाथ्याभ्यः
pāthyābhyaḥ |
Genitive |
पाथ्यायाः
pāthyāyāḥ |
पाथ्ययोः
pāthyayoḥ |
पाथ्यानाम्
pāthyānām |
Locative |
पाथ्यायाम्
pāthyāyām |
पाथ्ययोः
pāthyayoḥ |
पाथ्यासु
pāthyāsu |