| Singular | Dual | Plural |
Nominative |
पादकीलिका
pādakīlikā
|
पादकीलिके
pādakīlike
|
पादकीलिकाः
pādakīlikāḥ
|
Vocative |
पादकीलिके
pādakīlike
|
पादकीलिके
pādakīlike
|
पादकीलिकाः
pādakīlikāḥ
|
Accusative |
पादकीलिकाम्
pādakīlikām
|
पादकीलिके
pādakīlike
|
पादकीलिकाः
pādakīlikāḥ
|
Instrumental |
पादकीलिकया
pādakīlikayā
|
पादकीलिकाभ्याम्
pādakīlikābhyām
|
पादकीलिकाभिः
pādakīlikābhiḥ
|
Dative |
पादकीलिकायै
pādakīlikāyai
|
पादकीलिकाभ्याम्
pādakīlikābhyām
|
पादकीलिकाभ्यः
pādakīlikābhyaḥ
|
Ablative |
पादकीलिकायाः
pādakīlikāyāḥ
|
पादकीलिकाभ्याम्
pādakīlikābhyām
|
पादकीलिकाभ्यः
pādakīlikābhyaḥ
|
Genitive |
पादकीलिकायाः
pādakīlikāyāḥ
|
पादकीलिकयोः
pādakīlikayoḥ
|
पादकीलिकानाम्
pādakīlikānām
|
Locative |
पादकीलिकायाम्
pādakīlikāyām
|
पादकीलिकयोः
pādakīlikayoḥ
|
पादकीलिकासु
pādakīlikāsu
|