| Singular | Dual | Plural |
Nominative |
पादक्षेपः
pādakṣepaḥ
|
पादक्षेपौ
pādakṣepau
|
पादक्षेपाः
pādakṣepāḥ
|
Vocative |
पादक्षेप
pādakṣepa
|
पादक्षेपौ
pādakṣepau
|
पादक्षेपाः
pādakṣepāḥ
|
Accusative |
पादक्षेपम्
pādakṣepam
|
पादक्षेपौ
pādakṣepau
|
पादक्षेपान्
pādakṣepān
|
Instrumental |
पादक्षेपेण
pādakṣepeṇa
|
पादक्षेपाभ्याम्
pādakṣepābhyām
|
पादक्षेपैः
pādakṣepaiḥ
|
Dative |
पादक्षेपाय
pādakṣepāya
|
पादक्षेपाभ्याम्
pādakṣepābhyām
|
पादक्षेपेभ्यः
pādakṣepebhyaḥ
|
Ablative |
पादक्षेपात्
pādakṣepāt
|
पादक्षेपाभ्याम्
pādakṣepābhyām
|
पादक्षेपेभ्यः
pādakṣepebhyaḥ
|
Genitive |
पादक्षेपस्य
pādakṣepasya
|
पादक्षेपयोः
pādakṣepayoḥ
|
पादक्षेपाणाम्
pādakṣepāṇām
|
Locative |
पादक्षेपे
pādakṣepe
|
पादक्षेपयोः
pādakṣepayoḥ
|
पादक्षेपेषु
pādakṣepeṣu
|