Sanskrit tools

Sanskrit declension


Declension of पादक्षेप pādakṣepa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादक्षेपः pādakṣepaḥ
पादक्षेपौ pādakṣepau
पादक्षेपाः pādakṣepāḥ
Vocative पादक्षेप pādakṣepa
पादक्षेपौ pādakṣepau
पादक्षेपाः pādakṣepāḥ
Accusative पादक्षेपम् pādakṣepam
पादक्षेपौ pādakṣepau
पादक्षेपान् pādakṣepān
Instrumental पादक्षेपेण pādakṣepeṇa
पादक्षेपाभ्याम् pādakṣepābhyām
पादक्षेपैः pādakṣepaiḥ
Dative पादक्षेपाय pādakṣepāya
पादक्षेपाभ्याम् pādakṣepābhyām
पादक्षेपेभ्यः pādakṣepebhyaḥ
Ablative पादक्षेपात् pādakṣepāt
पादक्षेपाभ्याम् pādakṣepābhyām
पादक्षेपेभ्यः pādakṣepebhyaḥ
Genitive पादक्षेपस्य pādakṣepasya
पादक्षेपयोः pādakṣepayoḥ
पादक्षेपाणाम् pādakṣepāṇām
Locative पादक्षेपे pādakṣepe
पादक्षेपयोः pādakṣepayoḥ
पादक्षेपेषु pādakṣepeṣu