| Singular | Dual | Plural |
Nominative |
पादग्रन्थिः
pādagranthiḥ
|
पादग्रन्थी
pādagranthī
|
पादग्रन्थयः
pādagranthayaḥ
|
Vocative |
पादग्रन्थे
pādagranthe
|
पादग्रन्थी
pādagranthī
|
पादग्रन्थयः
pādagranthayaḥ
|
Accusative |
पादग्रन्थिम्
pādagranthim
|
पादग्रन्थी
pādagranthī
|
पादग्रन्थीन्
pādagranthīn
|
Instrumental |
पादग्रन्थिना
pādagranthinā
|
पादग्रन्थिभ्याम्
pādagranthibhyām
|
पादग्रन्थिभिः
pādagranthibhiḥ
|
Dative |
पादग्रन्थये
pādagranthaye
|
पादग्रन्थिभ्याम्
pādagranthibhyām
|
पादग्रन्थिभ्यः
pādagranthibhyaḥ
|
Ablative |
पादग्रन्थेः
pādagrantheḥ
|
पादग्रन्थिभ्याम्
pādagranthibhyām
|
पादग्रन्थिभ्यः
pādagranthibhyaḥ
|
Genitive |
पादग्रन्थेः
pādagrantheḥ
|
पादग्रन्थ्योः
pādagranthyoḥ
|
पादग्रन्थीनाम्
pādagranthīnām
|
Locative |
पादग्रन्थौ
pādagranthau
|
पादग्रन्थ्योः
pādagranthyoḥ
|
पादग्रन्थिषु
pādagranthiṣu
|