Sanskrit tools

Sanskrit declension


Declension of पादग्रन्थि pādagranthi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादग्रन्थिः pādagranthiḥ
पादग्रन्थी pādagranthī
पादग्रन्थयः pādagranthayaḥ
Vocative पादग्रन्थे pādagranthe
पादग्रन्थी pādagranthī
पादग्रन्थयः pādagranthayaḥ
Accusative पादग्रन्थिम् pādagranthim
पादग्रन्थी pādagranthī
पादग्रन्थीन् pādagranthīn
Instrumental पादग्रन्थिना pādagranthinā
पादग्रन्थिभ्याम् pādagranthibhyām
पादग्रन्थिभिः pādagranthibhiḥ
Dative पादग्रन्थये pādagranthaye
पादग्रन्थिभ्याम् pādagranthibhyām
पादग्रन्थिभ्यः pādagranthibhyaḥ
Ablative पादग्रन्थेः pādagrantheḥ
पादग्रन्थिभ्याम् pādagranthibhyām
पादग्रन्थिभ्यः pādagranthibhyaḥ
Genitive पादग्रन्थेः pādagrantheḥ
पादग्रन्थ्योः pādagranthyoḥ
पादग्रन्थीनाम् pādagranthīnām
Locative पादग्रन्थौ pādagranthau
पादग्रन्थ्योः pādagranthyoḥ
पादग्रन्थिषु pādagranthiṣu