Sanskrit tools

Sanskrit declension


Declension of पादग्रहण pādagrahaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादग्रहणम् pādagrahaṇam
पादग्रहणे pādagrahaṇe
पादग्रहणानि pādagrahaṇāni
Vocative पादग्रहण pādagrahaṇa
पादग्रहणे pādagrahaṇe
पादग्रहणानि pādagrahaṇāni
Accusative पादग्रहणम् pādagrahaṇam
पादग्रहणे pādagrahaṇe
पादग्रहणानि pādagrahaṇāni
Instrumental पादग्रहणेन pādagrahaṇena
पादग्रहणाभ्याम् pādagrahaṇābhyām
पादग्रहणैः pādagrahaṇaiḥ
Dative पादग्रहणाय pādagrahaṇāya
पादग्रहणाभ्याम् pādagrahaṇābhyām
पादग्रहणेभ्यः pādagrahaṇebhyaḥ
Ablative पादग्रहणात् pādagrahaṇāt
पादग्रहणाभ्याम् pādagrahaṇābhyām
पादग्रहणेभ्यः pādagrahaṇebhyaḥ
Genitive पादग्रहणस्य pādagrahaṇasya
पादग्रहणयोः pādagrahaṇayoḥ
पादग्रहणानाम् pādagrahaṇānām
Locative पादग्रहणे pādagrahaṇe
पादग्रहणयोः pādagrahaṇayoḥ
पादग्रहणेषु pādagrahaṇeṣu