| Singular | Dual | Plural |
Nominative |
पादग्रहणम्
pādagrahaṇam
|
पादग्रहणे
pādagrahaṇe
|
पादग्रहणानि
pādagrahaṇāni
|
Vocative |
पादग्रहण
pādagrahaṇa
|
पादग्रहणे
pādagrahaṇe
|
पादग्रहणानि
pādagrahaṇāni
|
Accusative |
पादग्रहणम्
pādagrahaṇam
|
पादग्रहणे
pādagrahaṇe
|
पादग्रहणानि
pādagrahaṇāni
|
Instrumental |
पादग्रहणेन
pādagrahaṇena
|
पादग्रहणाभ्याम्
pādagrahaṇābhyām
|
पादग्रहणैः
pādagrahaṇaiḥ
|
Dative |
पादग्रहणाय
pādagrahaṇāya
|
पादग्रहणाभ्याम्
pādagrahaṇābhyām
|
पादग्रहणेभ्यः
pādagrahaṇebhyaḥ
|
Ablative |
पादग्रहणात्
pādagrahaṇāt
|
पादग्रहणाभ्याम्
pādagrahaṇābhyām
|
पादग्रहणेभ्यः
pādagrahaṇebhyaḥ
|
Genitive |
पादग्रहणस्य
pādagrahaṇasya
|
पादग्रहणयोः
pādagrahaṇayoḥ
|
पादग्रहणानाम्
pādagrahaṇānām
|
Locative |
पादग्रहणे
pādagrahaṇe
|
पादग्रहणयोः
pādagrahaṇayoḥ
|
पादग्रहणेषु
pādagrahaṇeṣu
|