| Singular | Dual | Plural |
Nominative |
पादघृतम्
pādaghṛtam
|
पादघृते
pādaghṛte
|
पादघृतानि
pādaghṛtāni
|
Vocative |
पादघृत
pādaghṛta
|
पादघृते
pādaghṛte
|
पादघृतानि
pādaghṛtāni
|
Accusative |
पादघृतम्
pādaghṛtam
|
पादघृते
pādaghṛte
|
पादघृतानि
pādaghṛtāni
|
Instrumental |
पादघृतेन
pādaghṛtena
|
पादघृताभ्याम्
pādaghṛtābhyām
|
पादघृतैः
pādaghṛtaiḥ
|
Dative |
पादघृताय
pādaghṛtāya
|
पादघृताभ्याम्
pādaghṛtābhyām
|
पादघृतेभ्यः
pādaghṛtebhyaḥ
|
Ablative |
पादघृतात्
pādaghṛtāt
|
पादघृताभ्याम्
pādaghṛtābhyām
|
पादघृतेभ्यः
pādaghṛtebhyaḥ
|
Genitive |
पादघृतस्य
pādaghṛtasya
|
पादघृतयोः
pādaghṛtayoḥ
|
पादघृतानाम्
pādaghṛtānām
|
Locative |
पादघृते
pādaghṛte
|
पादघृतयोः
pādaghṛtayoḥ
|
पादघृतेषु
pādaghṛteṣu
|