Sanskrit tools

Sanskrit declension


Declension of पादघृत pādaghṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादघृतम् pādaghṛtam
पादघृते pādaghṛte
पादघृतानि pādaghṛtāni
Vocative पादघृत pādaghṛta
पादघृते pādaghṛte
पादघृतानि pādaghṛtāni
Accusative पादघृतम् pādaghṛtam
पादघृते pādaghṛte
पादघृतानि pādaghṛtāni
Instrumental पादघृतेन pādaghṛtena
पादघृताभ्याम् pādaghṛtābhyām
पादघृतैः pādaghṛtaiḥ
Dative पादघृताय pādaghṛtāya
पादघृताभ्याम् pādaghṛtābhyām
पादघृतेभ्यः pādaghṛtebhyaḥ
Ablative पादघृतात् pādaghṛtāt
पादघृताभ्याम् pādaghṛtābhyām
पादघृतेभ्यः pādaghṛtebhyaḥ
Genitive पादघृतस्य pādaghṛtasya
पादघृतयोः pādaghṛtayoḥ
पादघृतानाम् pādaghṛtānām
Locative पादघृते pādaghṛte
पादघृतयोः pādaghṛtayoḥ
पादघृतेषु pādaghṛteṣu