Sanskrit tools

Sanskrit declension


Declension of पादचार pādacāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादचारः pādacāraḥ
पादचारौ pādacārau
पादचाराः pādacārāḥ
Vocative पादचार pādacāra
पादचारौ pādacārau
पादचाराः pādacārāḥ
Accusative पादचारम् pādacāram
पादचारौ pādacārau
पादचारान् pādacārān
Instrumental पादचारेण pādacāreṇa
पादचाराभ्याम् pādacārābhyām
पादचारैः pādacāraiḥ
Dative पादचाराय pādacārāya
पादचाराभ्याम् pādacārābhyām
पादचारेभ्यः pādacārebhyaḥ
Ablative पादचारात् pādacārāt
पादचाराभ्याम् pādacārābhyām
पादचारेभ्यः pādacārebhyaḥ
Genitive पादचारस्य pādacārasya
पादचारयोः pādacārayoḥ
पादचाराणाम् pādacārāṇām
Locative पादचारे pādacāre
पादचारयोः pādacārayoḥ
पादचारेषु pādacāreṣu