Sanskrit tools

Sanskrit declension


Declension of पादचारिन् pādacārin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पादचारि pādacāri
पादचारिणी pādacāriṇī
पादचारीणि pādacārīṇi
Vocative पादचारि pādacāri
पादचारिन् pādacārin
पादचारिणी pādacāriṇī
पादचारीणि pādacārīṇi
Accusative पादचारि pādacāri
पादचारिणी pādacāriṇī
पादचारीणि pādacārīṇi
Instrumental पादचारिणा pādacāriṇā
पादचारिभ्याम् pādacāribhyām
पादचारिभिः pādacāribhiḥ
Dative पादचारिणे pādacāriṇe
पादचारिभ्याम् pādacāribhyām
पादचारिभ्यः pādacāribhyaḥ
Ablative पादचारिणः pādacāriṇaḥ
पादचारिभ्याम् pādacāribhyām
पादचारिभ्यः pādacāribhyaḥ
Genitive पादचारिणः pādacāriṇaḥ
पादचारिणोः pādacāriṇoḥ
पादचारिणम् pādacāriṇam
Locative पादचारिणि pādacāriṇi
पादचारिणोः pādacāriṇoḥ
पादचारिषु pādacāriṣu