| Singular | Dual | Plural |
Nominative |
पादचारी
pādacārī
|
पादचारिणौ
pādacāriṇau
|
पादचारिणः
pādacāriṇaḥ
|
Vocative |
पादचारिन्
pādacārin
|
पादचारिणौ
pādacāriṇau
|
पादचारिणः
pādacāriṇaḥ
|
Accusative |
पादचारिणम्
pādacāriṇam
|
पादचारिणौ
pādacāriṇau
|
पादचारिणः
pādacāriṇaḥ
|
Instrumental |
पादचारिणा
pādacāriṇā
|
पादचारिभ्याम्
pādacāribhyām
|
पादचारिभिः
pādacāribhiḥ
|
Dative |
पादचारिणे
pādacāriṇe
|
पादचारिभ्याम्
pādacāribhyām
|
पादचारिभ्यः
pādacāribhyaḥ
|
Ablative |
पादचारिणः
pādacāriṇaḥ
|
पादचारिभ्याम्
pādacāribhyām
|
पादचारिभ्यः
pādacāribhyaḥ
|
Genitive |
पादचारिणः
pādacāriṇaḥ
|
पादचारिणोः
pādacāriṇoḥ
|
पादचारिणम्
pādacāriṇam
|
Locative |
पादचारिणि
pādacāriṇi
|
पादचारिणोः
pādacāriṇoḥ
|
पादचारिषु
pādacāriṣu
|