| Singular | Dual | Plural |
Nominative |
पादचिह्नम्
pādacihnam
|
पादचिह्ने
pādacihne
|
पादचिह्नानि
pādacihnāni
|
Vocative |
पादचिह्न
pādacihna
|
पादचिह्ने
pādacihne
|
पादचिह्नानि
pādacihnāni
|
Accusative |
पादचिह्नम्
pādacihnam
|
पादचिह्ने
pādacihne
|
पादचिह्नानि
pādacihnāni
|
Instrumental |
पादचिह्नेन
pādacihnena
|
पादचिह्नाभ्याम्
pādacihnābhyām
|
पादचिह्नैः
pādacihnaiḥ
|
Dative |
पादचिह्नाय
pādacihnāya
|
पादचिह्नाभ्याम्
pādacihnābhyām
|
पादचिह्नेभ्यः
pādacihnebhyaḥ
|
Ablative |
पादचिह्नात्
pādacihnāt
|
पादचिह्नाभ्याम्
pādacihnābhyām
|
पादचिह्नेभ्यः
pādacihnebhyaḥ
|
Genitive |
पादचिह्नस्य
pādacihnasya
|
पादचिह्नयोः
pādacihnayoḥ
|
पादचिह्नानाम्
pādacihnānām
|
Locative |
पादचिह्ने
pādacihne
|
पादचिह्नयोः
pādacihnayoḥ
|
पादचिह्नेषु
pādacihneṣu
|