Sanskrit tools

Sanskrit declension


Declension of पादचिह्न pādacihna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादचिह्नम् pādacihnam
पादचिह्ने pādacihne
पादचिह्नानि pādacihnāni
Vocative पादचिह्न pādacihna
पादचिह्ने pādacihne
पादचिह्नानि pādacihnāni
Accusative पादचिह्नम् pādacihnam
पादचिह्ने pādacihne
पादचिह्नानि pādacihnāni
Instrumental पादचिह्नेन pādacihnena
पादचिह्नाभ्याम् pādacihnābhyām
पादचिह्नैः pādacihnaiḥ
Dative पादचिह्नाय pādacihnāya
पादचिह्नाभ्याम् pādacihnābhyām
पादचिह्नेभ्यः pādacihnebhyaḥ
Ablative पादचिह्नात् pādacihnāt
पादचिह्नाभ्याम् pādacihnābhyām
पादचिह्नेभ्यः pādacihnebhyaḥ
Genitive पादचिह्नस्य pādacihnasya
पादचिह्नयोः pādacihnayoḥ
पादचिह्नानाम् pādacihnānām
Locative पादचिह्ने pādacihne
पादचिह्नयोः pādacihnayoḥ
पादचिह्नेषु pādacihneṣu