Sanskrit tools

Sanskrit declension


Declension of पादच्छेदन pādacchedana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादच्छेदनम् pādacchedanam
पादच्छेदने pādacchedane
पादच्छेदनानि pādacchedanāni
Vocative पादच्छेदन pādacchedana
पादच्छेदने pādacchedane
पादच्छेदनानि pādacchedanāni
Accusative पादच्छेदनम् pādacchedanam
पादच्छेदने pādacchedane
पादच्छेदनानि pādacchedanāni
Instrumental पादच्छेदनेन pādacchedanena
पादच्छेदनाभ्याम् pādacchedanābhyām
पादच्छेदनैः pādacchedanaiḥ
Dative पादच्छेदनाय pādacchedanāya
पादच्छेदनाभ्याम् pādacchedanābhyām
पादच्छेदनेभ्यः pādacchedanebhyaḥ
Ablative पादच्छेदनात् pādacchedanāt
पादच्छेदनाभ्याम् pādacchedanābhyām
पादच्छेदनेभ्यः pādacchedanebhyaḥ
Genitive पादच्छेदनस्य pādacchedanasya
पादच्छेदनयोः pādacchedanayoḥ
पादच्छेदनानाम् pādacchedanānām
Locative पादच्छेदने pādacchedane
पादच्छेदनयोः pādacchedanayoḥ
पादच्छेदनेषु pādacchedaneṣu