| Singular | Dual | Plural |
Nominative |
पादच्छेदनम्
pādacchedanam
|
पादच्छेदने
pādacchedane
|
पादच्छेदनानि
pādacchedanāni
|
Vocative |
पादच्छेदन
pādacchedana
|
पादच्छेदने
pādacchedane
|
पादच्छेदनानि
pādacchedanāni
|
Accusative |
पादच्छेदनम्
pādacchedanam
|
पादच्छेदने
pādacchedane
|
पादच्छेदनानि
pādacchedanāni
|
Instrumental |
पादच्छेदनेन
pādacchedanena
|
पादच्छेदनाभ्याम्
pādacchedanābhyām
|
पादच्छेदनैः
pādacchedanaiḥ
|
Dative |
पादच्छेदनाय
pādacchedanāya
|
पादच्छेदनाभ्याम्
pādacchedanābhyām
|
पादच्छेदनेभ्यः
pādacchedanebhyaḥ
|
Ablative |
पादच्छेदनात्
pādacchedanāt
|
पादच्छेदनाभ्याम्
pādacchedanābhyām
|
पादच्छेदनेभ्यः
pādacchedanebhyaḥ
|
Genitive |
पादच्छेदनस्य
pādacchedanasya
|
पादच्छेदनयोः
pādacchedanayoḥ
|
पादच्छेदनानाम्
pādacchedanānām
|
Locative |
पादच्छेदने
pādacchedane
|
पादच्छेदनयोः
pādacchedanayoḥ
|
पादच्छेदनेषु
pādacchedaneṣu
|