Sanskrit tools

Sanskrit declension


Declension of पादजल pādajala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादजलः pādajalaḥ
पादजलौ pādajalau
पादजलाः pādajalāḥ
Vocative पादजल pādajala
पादजलौ pādajalau
पादजलाः pādajalāḥ
Accusative पादजलम् pādajalam
पादजलौ pādajalau
पादजलान् pādajalān
Instrumental पादजलेन pādajalena
पादजलाभ्याम् pādajalābhyām
पादजलैः pādajalaiḥ
Dative पादजलाय pādajalāya
पादजलाभ्याम् pādajalābhyām
पादजलेभ्यः pādajalebhyaḥ
Ablative पादजलात् pādajalāt
पादजलाभ्याम् pādajalābhyām
पादजलेभ्यः pādajalebhyaḥ
Genitive पादजलस्य pādajalasya
पादजलयोः pādajalayoḥ
पादजलानाम् pādajalānām
Locative पादजले pādajale
पादजलयोः pādajalayoḥ
पादजलेषु pādajaleṣu