Singular | Dual | Plural | |
Nominative |
पादजलः
pādajalaḥ |
पादजलौ
pādajalau |
पादजलाः
pādajalāḥ |
Vocative |
पादजल
pādajala |
पादजलौ
pādajalau |
पादजलाः
pādajalāḥ |
Accusative |
पादजलम्
pādajalam |
पादजलौ
pādajalau |
पादजलान्
pādajalān |
Instrumental |
पादजलेन
pādajalena |
पादजलाभ्याम्
pādajalābhyām |
पादजलैः
pādajalaiḥ |
Dative |
पादजलाय
pādajalāya |
पादजलाभ्याम्
pādajalābhyām |
पादजलेभ्यः
pādajalebhyaḥ |
Ablative |
पादजलात्
pādajalāt |
पादजलाभ्याम्
pādajalābhyām |
पादजलेभ्यः
pādajalebhyaḥ |
Genitive |
पादजलस्य
pādajalasya |
पादजलयोः
pādajalayoḥ |
पादजलानाम्
pādajalānām |
Locative |
पादजले
pādajale |
पादजलयोः
pādajalayoḥ |
पादजलेषु
pādajaleṣu |