Singular | Dual | Plural | |
Nominative |
पादतलाहतिः
pādatalāhatiḥ |
पादतलाहती
pādatalāhatī |
पादतलाहतयः
pādatalāhatayaḥ |
Vocative |
पादतलाहते
pādatalāhate |
पादतलाहती
pādatalāhatī |
पादतलाहतयः
pādatalāhatayaḥ |
Accusative |
पादतलाहतिम्
pādatalāhatim |
पादतलाहती
pādatalāhatī |
पादतलाहतीः
pādatalāhatīḥ |
Instrumental |
पादतलाहत्या
pādatalāhatyā |
पादतलाहतिभ्याम्
pādatalāhatibhyām |
पादतलाहतिभिः
pādatalāhatibhiḥ |
Dative |
पादतलाहतये
pādatalāhataye पादतलाहत्यै pādatalāhatyai |
पादतलाहतिभ्याम्
pādatalāhatibhyām |
पादतलाहतिभ्यः
pādatalāhatibhyaḥ |
Ablative |
पादतलाहतेः
pādatalāhateḥ पादतलाहत्याः pādatalāhatyāḥ |
पादतलाहतिभ्याम्
pādatalāhatibhyām |
पादतलाहतिभ्यः
pādatalāhatibhyaḥ |
Genitive |
पादतलाहतेः
pādatalāhateḥ पादतलाहत्याः pādatalāhatyāḥ |
पादतलाहत्योः
pādatalāhatyoḥ |
पादतलाहतीनाम्
pādatalāhatīnām |
Locative |
पादतलाहतौ
pādatalāhatau पादतलाहत्याम् pādatalāhatyām |
पादतलाहत्योः
pādatalāhatyoḥ |
पादतलाहतिषु
pādatalāhatiṣu |