Sanskrit tools

Sanskrit declension


Declension of पादतलाहति pādatalāhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादतलाहतिः pādatalāhatiḥ
पादतलाहती pādatalāhatī
पादतलाहतयः pādatalāhatayaḥ
Vocative पादतलाहते pādatalāhate
पादतलाहती pādatalāhatī
पादतलाहतयः pādatalāhatayaḥ
Accusative पादतलाहतिम् pādatalāhatim
पादतलाहती pādatalāhatī
पादतलाहतीः pādatalāhatīḥ
Instrumental पादतलाहत्या pādatalāhatyā
पादतलाहतिभ्याम् pādatalāhatibhyām
पादतलाहतिभिः pādatalāhatibhiḥ
Dative पादतलाहतये pādatalāhataye
पादतलाहत्यै pādatalāhatyai
पादतलाहतिभ्याम् pādatalāhatibhyām
पादतलाहतिभ्यः pādatalāhatibhyaḥ
Ablative पादतलाहतेः pādatalāhateḥ
पादतलाहत्याः pādatalāhatyāḥ
पादतलाहतिभ्याम् pādatalāhatibhyām
पादतलाहतिभ्यः pādatalāhatibhyaḥ
Genitive पादतलाहतेः pādatalāhateḥ
पादतलाहत्याः pādatalāhatyāḥ
पादतलाहत्योः pādatalāhatyoḥ
पादतलाहतीनाम् pādatalāhatīnām
Locative पादतलाहतौ pādatalāhatau
पादतलाहत्याम् pādatalāhatyām
पादतलाहत्योः pādatalāhatyoḥ
पादतलाहतिषु pādatalāhatiṣu