Sanskrit tools

Sanskrit declension


Declension of पादत्राण pādatrāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादत्राणम् pādatrāṇam
पादत्राणे pādatrāṇe
पादत्राणानि pādatrāṇāni
Vocative पादत्राण pādatrāṇa
पादत्राणे pādatrāṇe
पादत्राणानि pādatrāṇāni
Accusative पादत्राणम् pādatrāṇam
पादत्राणे pādatrāṇe
पादत्राणानि pādatrāṇāni
Instrumental पादत्राणेन pādatrāṇena
पादत्राणाभ्याम् pādatrāṇābhyām
पादत्राणैः pādatrāṇaiḥ
Dative पादत्राणाय pādatrāṇāya
पादत्राणाभ्याम् pādatrāṇābhyām
पादत्राणेभ्यः pādatrāṇebhyaḥ
Ablative पादत्राणात् pādatrāṇāt
पादत्राणाभ्याम् pādatrāṇābhyām
पादत्राणेभ्यः pādatrāṇebhyaḥ
Genitive पादत्राणस्य pādatrāṇasya
पादत्राणयोः pādatrāṇayoḥ
पादत्राणानाम् pādatrāṇānām
Locative पादत्राणे pādatrāṇe
पादत्राणयोः pādatrāṇayoḥ
पादत्राणेषु pādatrāṇeṣu