| Singular | Dual | Plural |
Nominative |
पादत्राणम्
pādatrāṇam
|
पादत्राणे
pādatrāṇe
|
पादत्राणानि
pādatrāṇāni
|
Vocative |
पादत्राण
pādatrāṇa
|
पादत्राणे
pādatrāṇe
|
पादत्राणानि
pādatrāṇāni
|
Accusative |
पादत्राणम्
pādatrāṇam
|
पादत्राणे
pādatrāṇe
|
पादत्राणानि
pādatrāṇāni
|
Instrumental |
पादत्राणेन
pādatrāṇena
|
पादत्राणाभ्याम्
pādatrāṇābhyām
|
पादत्राणैः
pādatrāṇaiḥ
|
Dative |
पादत्राणाय
pādatrāṇāya
|
पादत्राणाभ्याम्
pādatrāṇābhyām
|
पादत्राणेभ्यः
pādatrāṇebhyaḥ
|
Ablative |
पादत्राणात्
pādatrāṇāt
|
पादत्राणाभ्याम्
pādatrāṇābhyām
|
पादत्राणेभ्यः
pādatrāṇebhyaḥ
|
Genitive |
पादत्राणस्य
pādatrāṇasya
|
पादत्राणयोः
pādatrāṇayoḥ
|
पादत्राणानाम्
pādatrāṇānām
|
Locative |
पादत्राणे
pādatrāṇe
|
पादत्राणयोः
pādatrāṇayoḥ
|
पादत्राणेषु
pādatrāṇeṣu
|