| Singular | Dual | Plural |
Nominative |
पाददारिका
pādadārikā
|
पाददारिके
pādadārike
|
पाददारिकाः
pādadārikāḥ
|
Vocative |
पाददारिके
pādadārike
|
पाददारिके
pādadārike
|
पाददारिकाः
pādadārikāḥ
|
Accusative |
पाददारिकाम्
pādadārikām
|
पाददारिके
pādadārike
|
पाददारिकाः
pādadārikāḥ
|
Instrumental |
पाददारिकया
pādadārikayā
|
पाददारिकाभ्याम्
pādadārikābhyām
|
पाददारिकाभिः
pādadārikābhiḥ
|
Dative |
पाददारिकायै
pādadārikāyai
|
पाददारिकाभ्याम्
pādadārikābhyām
|
पाददारिकाभ्यः
pādadārikābhyaḥ
|
Ablative |
पाददारिकायाः
pādadārikāyāḥ
|
पाददारिकाभ्याम्
pādadārikābhyām
|
पाददारिकाभ्यः
pādadārikābhyaḥ
|
Genitive |
पाददारिकायाः
pādadārikāyāḥ
|
पाददारिकयोः
pādadārikayoḥ
|
पाददारिकाणाम्
pādadārikāṇām
|
Locative |
पाददारिकायाम्
pādadārikāyām
|
पाददारिकयोः
pādadārikayoḥ
|
पाददारिकासु
pādadārikāsu
|