Sanskrit tools

Sanskrit declension


Declension of पाददारिका pādadārikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पाददारिका pādadārikā
पाददारिके pādadārike
पाददारिकाः pādadārikāḥ
Vocative पाददारिके pādadārike
पाददारिके pādadārike
पाददारिकाः pādadārikāḥ
Accusative पाददारिकाम् pādadārikām
पाददारिके pādadārike
पाददारिकाः pādadārikāḥ
Instrumental पाददारिकया pādadārikayā
पाददारिकाभ्याम् pādadārikābhyām
पाददारिकाभिः pādadārikābhiḥ
Dative पाददारिकायै pādadārikāyai
पाददारिकाभ्याम् pādadārikābhyām
पाददारिकाभ्यः pādadārikābhyaḥ
Ablative पाददारिकायाः pādadārikāyāḥ
पाददारिकाभ्याम् pādadārikābhyām
पाददारिकाभ्यः pādadārikābhyaḥ
Genitive पाददारिकायाः pādadārikāyāḥ
पाददारिकयोः pādadārikayoḥ
पाददारिकाणाम् pādadārikāṇām
Locative पाददारिकायाम् pādadārikāyām
पाददारिकयोः pādadārikayoḥ
पाददारिकासु pādadārikāsu