Sanskrit tools

Sanskrit declension


Declension of पाददाह pādadāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पाददाहः pādadāhaḥ
पाददाहौ pādadāhau
पाददाहाः pādadāhāḥ
Vocative पाददाह pādadāha
पाददाहौ pādadāhau
पाददाहाः pādadāhāḥ
Accusative पाददाहम् pādadāham
पाददाहौ pādadāhau
पाददाहान् pādadāhān
Instrumental पाददाहेन pādadāhena
पाददाहाभ्याम् pādadāhābhyām
पाददाहैः pādadāhaiḥ
Dative पाददाहाय pādadāhāya
पाददाहाभ्याम् pādadāhābhyām
पाददाहेभ्यः pādadāhebhyaḥ
Ablative पाददाहात् pādadāhāt
पाददाहाभ्याम् pādadāhābhyām
पाददाहेभ्यः pādadāhebhyaḥ
Genitive पाददाहस्य pādadāhasya
पाददाहयोः pādadāhayoḥ
पाददाहानाम् pādadāhānām
Locative पाददाहे pādadāhe
पाददाहयोः pādadāhayoḥ
पाददाहेषु pādadāheṣu