Singular | Dual | Plural | |
Nominative |
पाददाहः
pādadāhaḥ |
पाददाहौ
pādadāhau |
पाददाहाः
pādadāhāḥ |
Vocative |
पाददाह
pādadāha |
पाददाहौ
pādadāhau |
पाददाहाः
pādadāhāḥ |
Accusative |
पाददाहम्
pādadāham |
पाददाहौ
pādadāhau |
पाददाहान्
pādadāhān |
Instrumental |
पाददाहेन
pādadāhena |
पाददाहाभ्याम्
pādadāhābhyām |
पाददाहैः
pādadāhaiḥ |
Dative |
पाददाहाय
pādadāhāya |
पाददाहाभ्याम्
pādadāhābhyām |
पाददाहेभ्यः
pādadāhebhyaḥ |
Ablative |
पाददाहात्
pādadāhāt |
पाददाहाभ्याम्
pādadāhābhyām |
पाददाहेभ्यः
pādadāhebhyaḥ |
Genitive |
पाददाहस्य
pādadāhasya |
पाददाहयोः
pādadāhayoḥ |
पाददाहानाम्
pādadāhānām |
Locative |
पाददाहे
pādadāhe |
पाददाहयोः
pādadāhayoḥ |
पाददाहेषु
pādadāheṣu |