Sanskrit tools

Sanskrit declension


Declension of पादधावनिका pādadhāvanikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादधावनिका pādadhāvanikā
पादधावनिके pādadhāvanike
पादधावनिकाः pādadhāvanikāḥ
Vocative पादधावनिके pādadhāvanike
पादधावनिके pādadhāvanike
पादधावनिकाः pādadhāvanikāḥ
Accusative पादधावनिकाम् pādadhāvanikām
पादधावनिके pādadhāvanike
पादधावनिकाः pādadhāvanikāḥ
Instrumental पादधावनिकया pādadhāvanikayā
पादधावनिकाभ्याम् pādadhāvanikābhyām
पादधावनिकाभिः pādadhāvanikābhiḥ
Dative पादधावनिकायै pādadhāvanikāyai
पादधावनिकाभ्याम् pādadhāvanikābhyām
पादधावनिकाभ्यः pādadhāvanikābhyaḥ
Ablative पादधावनिकायाः pādadhāvanikāyāḥ
पादधावनिकाभ्याम् pādadhāvanikābhyām
पादधावनिकाभ्यः pādadhāvanikābhyaḥ
Genitive पादधावनिकायाः pādadhāvanikāyāḥ
पादधावनिकयोः pādadhāvanikayoḥ
पादधावनिकानाम् pādadhāvanikānām
Locative पादधावनिकायाम् pādadhāvanikāyām
पादधावनिकयोः pādadhāvanikayoḥ
पादधावनिकासु pādadhāvanikāsu