| Singular | Dual | Plural |
Nominative |
पादधावनिका
pādadhāvanikā
|
पादधावनिके
pādadhāvanike
|
पादधावनिकाः
pādadhāvanikāḥ
|
Vocative |
पादधावनिके
pādadhāvanike
|
पादधावनिके
pādadhāvanike
|
पादधावनिकाः
pādadhāvanikāḥ
|
Accusative |
पादधावनिकाम्
pādadhāvanikām
|
पादधावनिके
pādadhāvanike
|
पादधावनिकाः
pādadhāvanikāḥ
|
Instrumental |
पादधावनिकया
pādadhāvanikayā
|
पादधावनिकाभ्याम्
pādadhāvanikābhyām
|
पादधावनिकाभिः
pādadhāvanikābhiḥ
|
Dative |
पादधावनिकायै
pādadhāvanikāyai
|
पादधावनिकाभ्याम्
pādadhāvanikābhyām
|
पादधावनिकाभ्यः
pādadhāvanikābhyaḥ
|
Ablative |
पादधावनिकायाः
pādadhāvanikāyāḥ
|
पादधावनिकाभ्याम्
pādadhāvanikābhyām
|
पादधावनिकाभ्यः
pādadhāvanikābhyaḥ
|
Genitive |
पादधावनिकायाः
pādadhāvanikāyāḥ
|
पादधावनिकयोः
pādadhāvanikayoḥ
|
पादधावनिकानाम्
pādadhāvanikānām
|
Locative |
पादधावनिकायाम्
pādadhāvanikāyām
|
पादधावनिकयोः
pādadhāvanikayoḥ
|
पादधावनिकासु
pādadhāvanikāsu
|