| Singular | Dual | Plural |
Nominative |
पादनिकेतः
pādaniketaḥ
|
पादनिकेतौ
pādaniketau
|
पादनिकेताः
pādaniketāḥ
|
Vocative |
पादनिकेत
pādaniketa
|
पादनिकेतौ
pādaniketau
|
पादनिकेताः
pādaniketāḥ
|
Accusative |
पादनिकेतम्
pādaniketam
|
पादनिकेतौ
pādaniketau
|
पादनिकेतान्
pādaniketān
|
Instrumental |
पादनिकेतेन
pādaniketena
|
पादनिकेताभ्याम्
pādaniketābhyām
|
पादनिकेतैः
pādaniketaiḥ
|
Dative |
पादनिकेताय
pādaniketāya
|
पादनिकेताभ्याम्
pādaniketābhyām
|
पादनिकेतेभ्यः
pādaniketebhyaḥ
|
Ablative |
पादनिकेतात्
pādaniketāt
|
पादनिकेताभ्याम्
pādaniketābhyām
|
पादनिकेतेभ्यः
pādaniketebhyaḥ
|
Genitive |
पादनिकेतस्य
pādaniketasya
|
पादनिकेतयोः
pādaniketayoḥ
|
पादनिकेतानाम्
pādaniketānām
|
Locative |
पादनिकेते
pādanikete
|
पादनिकेतयोः
pādaniketayoḥ
|
पादनिकेतेषु
pādaniketeṣu
|