Sanskrit tools

Sanskrit declension


Declension of पादनिकेत pādaniketa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादनिकेतः pādaniketaḥ
पादनिकेतौ pādaniketau
पादनिकेताः pādaniketāḥ
Vocative पादनिकेत pādaniketa
पादनिकेतौ pādaniketau
पादनिकेताः pādaniketāḥ
Accusative पादनिकेतम् pādaniketam
पादनिकेतौ pādaniketau
पादनिकेतान् pādaniketān
Instrumental पादनिकेतेन pādaniketena
पादनिकेताभ्याम् pādaniketābhyām
पादनिकेतैः pādaniketaiḥ
Dative पादनिकेताय pādaniketāya
पादनिकेताभ्याम् pādaniketābhyām
पादनिकेतेभ्यः pādaniketebhyaḥ
Ablative पादनिकेतात् pādaniketāt
पादनिकेताभ्याम् pādaniketābhyām
पादनिकेतेभ्यः pādaniketebhyaḥ
Genitive पादनिकेतस्य pādaniketasya
पादनिकेतयोः pādaniketayoḥ
पादनिकेतानाम् pādaniketānām
Locative पादनिकेते pādanikete
पादनिकेतयोः pādaniketayoḥ
पादनिकेतेषु pādaniketeṣu