Sanskrit tools

Sanskrit declension


Declension of पादनिष्क pādaniṣka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादनिष्कः pādaniṣkaḥ
पादनिष्कौ pādaniṣkau
पादनिष्काः pādaniṣkāḥ
Vocative पादनिष्क pādaniṣka
पादनिष्कौ pādaniṣkau
पादनिष्काः pādaniṣkāḥ
Accusative पादनिष्कम् pādaniṣkam
पादनिष्कौ pādaniṣkau
पादनिष्कान् pādaniṣkān
Instrumental पादनिष्केण pādaniṣkeṇa
पादनिष्काभ्याम् pādaniṣkābhyām
पादनिष्कैः pādaniṣkaiḥ
Dative पादनिष्काय pādaniṣkāya
पादनिष्काभ्याम् pādaniṣkābhyām
पादनिष्केभ्यः pādaniṣkebhyaḥ
Ablative पादनिष्कात् pādaniṣkāt
पादनिष्काभ्याम् pādaniṣkābhyām
पादनिष्केभ्यः pādaniṣkebhyaḥ
Genitive पादनिष्कस्य pādaniṣkasya
पादनिष्कयोः pādaniṣkayoḥ
पादनिष्काणाम् pādaniṣkāṇām
Locative पादनिष्के pādaniṣke
पादनिष्कयोः pādaniṣkayoḥ
पादनिष्केषु pādaniṣkeṣu