| Singular | Dual | Plural |
Nominative |
पादनिष्कः
pādaniṣkaḥ
|
पादनिष्कौ
pādaniṣkau
|
पादनिष्काः
pādaniṣkāḥ
|
Vocative |
पादनिष्क
pādaniṣka
|
पादनिष्कौ
pādaniṣkau
|
पादनिष्काः
pādaniṣkāḥ
|
Accusative |
पादनिष्कम्
pādaniṣkam
|
पादनिष्कौ
pādaniṣkau
|
पादनिष्कान्
pādaniṣkān
|
Instrumental |
पादनिष्केण
pādaniṣkeṇa
|
पादनिष्काभ्याम्
pādaniṣkābhyām
|
पादनिष्कैः
pādaniṣkaiḥ
|
Dative |
पादनिष्काय
pādaniṣkāya
|
पादनिष्काभ्याम्
pādaniṣkābhyām
|
पादनिष्केभ्यः
pādaniṣkebhyaḥ
|
Ablative |
पादनिष्कात्
pādaniṣkāt
|
पादनिष्काभ्याम्
pādaniṣkābhyām
|
पादनिष्केभ्यः
pādaniṣkebhyaḥ
|
Genitive |
पादनिष्कस्य
pādaniṣkasya
|
पादनिष्कयोः
pādaniṣkayoḥ
|
पादनिष्काणाम्
pādaniṣkāṇām
|
Locative |
पादनिष्के
pādaniṣke
|
पादनिष्कयोः
pādaniṣkayoḥ
|
पादनिष्केषु
pādaniṣkeṣu
|