Sanskrit tools

Sanskrit declension


Declension of पादपतन pādapatana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादपतनम् pādapatanam
पादपतने pādapatane
पादपतनानि pādapatanāni
Vocative पादपतन pādapatana
पादपतने pādapatane
पादपतनानि pādapatanāni
Accusative पादपतनम् pādapatanam
पादपतने pādapatane
पादपतनानि pādapatanāni
Instrumental पादपतनेन pādapatanena
पादपतनाभ्याम् pādapatanābhyām
पादपतनैः pādapatanaiḥ
Dative पादपतनाय pādapatanāya
पादपतनाभ्याम् pādapatanābhyām
पादपतनेभ्यः pādapatanebhyaḥ
Ablative पादपतनात् pādapatanāt
पादपतनाभ्याम् pādapatanābhyām
पादपतनेभ्यः pādapatanebhyaḥ
Genitive पादपतनस्य pādapatanasya
पादपतनयोः pādapatanayoḥ
पादपतनानाम् pādapatanānām
Locative पादपतने pādapatane
पादपतनयोः pādapatanayoḥ
पादपतनेषु pādapataneṣu