| Singular | Dual | Plural |
Nominative |
पादपतनम्
pādapatanam
|
पादपतने
pādapatane
|
पादपतनानि
pādapatanāni
|
Vocative |
पादपतन
pādapatana
|
पादपतने
pādapatane
|
पादपतनानि
pādapatanāni
|
Accusative |
पादपतनम्
pādapatanam
|
पादपतने
pādapatane
|
पादपतनानि
pādapatanāni
|
Instrumental |
पादपतनेन
pādapatanena
|
पादपतनाभ्याम्
pādapatanābhyām
|
पादपतनैः
pādapatanaiḥ
|
Dative |
पादपतनाय
pādapatanāya
|
पादपतनाभ्याम्
pādapatanābhyām
|
पादपतनेभ्यः
pādapatanebhyaḥ
|
Ablative |
पादपतनात्
pādapatanāt
|
पादपतनाभ्याम्
pādapatanābhyām
|
पादपतनेभ्यः
pādapatanebhyaḥ
|
Genitive |
पादपतनस्य
pādapatanasya
|
पादपतनयोः
pādapatanayoḥ
|
पादपतनानाम्
pādapatanānām
|
Locative |
पादपतने
pādapatane
|
पादपतनयोः
pādapatanayoḥ
|
पादपतनेषु
pādapataneṣu
|