| Singular | Dual | Plural |
Nominative |
पादपतितम्
pādapatitam
|
पादपतिते
pādapatite
|
पादपतितानि
pādapatitāni
|
Vocative |
पादपतित
pādapatita
|
पादपतिते
pādapatite
|
पादपतितानि
pādapatitāni
|
Accusative |
पादपतितम्
pādapatitam
|
पादपतिते
pādapatite
|
पादपतितानि
pādapatitāni
|
Instrumental |
पादपतितेन
pādapatitena
|
पादपतिताभ्याम्
pādapatitābhyām
|
पादपतितैः
pādapatitaiḥ
|
Dative |
पादपतिताय
pādapatitāya
|
पादपतिताभ्याम्
pādapatitābhyām
|
पादपतितेभ्यः
pādapatitebhyaḥ
|
Ablative |
पादपतितात्
pādapatitāt
|
पादपतिताभ्याम्
pādapatitābhyām
|
पादपतितेभ्यः
pādapatitebhyaḥ
|
Genitive |
पादपतितस्य
pādapatitasya
|
पादपतितयोः
pādapatitayoḥ
|
पादपतितानाम्
pādapatitānām
|
Locative |
पादपतिते
pādapatite
|
पादपतितयोः
pādapatitayoḥ
|
पादपतितेषु
pādapatiteṣu
|