Sanskrit tools

Sanskrit declension


Declension of पादपतित pādapatita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादपतितम् pādapatitam
पादपतिते pādapatite
पादपतितानि pādapatitāni
Vocative पादपतित pādapatita
पादपतिते pādapatite
पादपतितानि pādapatitāni
Accusative पादपतितम् pādapatitam
पादपतिते pādapatite
पादपतितानि pādapatitāni
Instrumental पादपतितेन pādapatitena
पादपतिताभ्याम् pādapatitābhyām
पादपतितैः pādapatitaiḥ
Dative पादपतिताय pādapatitāya
पादपतिताभ्याम् pādapatitābhyām
पादपतितेभ्यः pādapatitebhyaḥ
Ablative पादपतितात् pādapatitāt
पादपतिताभ्याम् pādapatitābhyām
पादपतितेभ्यः pādapatitebhyaḥ
Genitive पादपतितस्य pādapatitasya
पादपतितयोः pādapatitayoḥ
पादपतितानाम् pādapatitānām
Locative पादपतिते pādapatite
पादपतितयोः pādapatitayoḥ
पादपतितेषु pādapatiteṣu