Singular | Dual | Plural | |
Nominative |
पादपद्धतिः
pādapaddhatiḥ |
पादपद्धती
pādapaddhatī |
पादपद्धतयः
pādapaddhatayaḥ |
Vocative |
पादपद्धते
pādapaddhate |
पादपद्धती
pādapaddhatī |
पादपद्धतयः
pādapaddhatayaḥ |
Accusative |
पादपद्धतिम्
pādapaddhatim |
पादपद्धती
pādapaddhatī |
पादपद्धतीः
pādapaddhatīḥ |
Instrumental |
पादपद्धत्या
pādapaddhatyā |
पादपद्धतिभ्याम्
pādapaddhatibhyām |
पादपद्धतिभिः
pādapaddhatibhiḥ |
Dative |
पादपद्धतये
pādapaddhataye पादपद्धत्यै pādapaddhatyai |
पादपद्धतिभ्याम्
pādapaddhatibhyām |
पादपद्धतिभ्यः
pādapaddhatibhyaḥ |
Ablative |
पादपद्धतेः
pādapaddhateḥ पादपद्धत्याः pādapaddhatyāḥ |
पादपद्धतिभ्याम्
pādapaddhatibhyām |
पादपद्धतिभ्यः
pādapaddhatibhyaḥ |
Genitive |
पादपद्धतेः
pādapaddhateḥ पादपद्धत्याः pādapaddhatyāḥ |
पादपद्धत्योः
pādapaddhatyoḥ |
पादपद्धतीनाम्
pādapaddhatīnām |
Locative |
पादपद्धतौ
pādapaddhatau पादपद्धत्याम् pādapaddhatyām |
पादपद्धत्योः
pādapaddhatyoḥ |
पादपद्धतिषु
pādapaddhatiṣu |