Sanskrit tools

Sanskrit declension


Declension of पादपद्म pādapadma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादपद्मः pādapadmaḥ
पादपद्मौ pādapadmau
पादपद्माः pādapadmāḥ
Vocative पादपद्म pādapadma
पादपद्मौ pādapadmau
पादपद्माः pādapadmāḥ
Accusative पादपद्मम् pādapadmam
पादपद्मौ pādapadmau
पादपद्मान् pādapadmān
Instrumental पादपद्मेन pādapadmena
पादपद्माभ्याम् pādapadmābhyām
पादपद्मैः pādapadmaiḥ
Dative पादपद्माय pādapadmāya
पादपद्माभ्याम् pādapadmābhyām
पादपद्मेभ्यः pādapadmebhyaḥ
Ablative पादपद्मात् pādapadmāt
पादपद्माभ्याम् pādapadmābhyām
पादपद्मेभ्यः pādapadmebhyaḥ
Genitive पादपद्मस्य pādapadmasya
पादपद्मयोः pādapadmayoḥ
पादपद्मानाम् pādapadmānām
Locative पादपद्मे pādapadme
पादपद्मयोः pādapadmayoḥ
पादपद्मेषु pādapadmeṣu