| Singular | Dual | Plural |
Nominative |
पादपद्मः
pādapadmaḥ
|
पादपद्मौ
pādapadmau
|
पादपद्माः
pādapadmāḥ
|
Vocative |
पादपद्म
pādapadma
|
पादपद्मौ
pādapadmau
|
पादपद्माः
pādapadmāḥ
|
Accusative |
पादपद्मम्
pādapadmam
|
पादपद्मौ
pādapadmau
|
पादपद्मान्
pādapadmān
|
Instrumental |
पादपद्मेन
pādapadmena
|
पादपद्माभ्याम्
pādapadmābhyām
|
पादपद्मैः
pādapadmaiḥ
|
Dative |
पादपद्माय
pādapadmāya
|
पादपद्माभ्याम्
pādapadmābhyām
|
पादपद्मेभ्यः
pādapadmebhyaḥ
|
Ablative |
पादपद्मात्
pādapadmāt
|
पादपद्माभ्याम्
pādapadmābhyām
|
पादपद्मेभ्यः
pādapadmebhyaḥ
|
Genitive |
पादपद्मस्य
pādapadmasya
|
पादपद्मयोः
pādapadmayoḥ
|
पादपद्मानाम्
pādapadmānām
|
Locative |
पादपद्मे
pādapadme
|
पादपद्मयोः
pādapadmayoḥ
|
पादपद्मेषु
pādapadmeṣu
|