Sanskrit tools

Sanskrit declension


Declension of पादपरिचारक pādaparicāraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादपरिचारकः pādaparicārakaḥ
पादपरिचारकौ pādaparicārakau
पादपरिचारकाः pādaparicārakāḥ
Vocative पादपरिचारक pādaparicāraka
पादपरिचारकौ pādaparicārakau
पादपरिचारकाः pādaparicārakāḥ
Accusative पादपरिचारकम् pādaparicārakam
पादपरिचारकौ pādaparicārakau
पादपरिचारकान् pādaparicārakān
Instrumental पादपरिचारकेण pādaparicārakeṇa
पादपरिचारकाभ्याम् pādaparicārakābhyām
पादपरिचारकैः pādaparicārakaiḥ
Dative पादपरिचारकाय pādaparicārakāya
पादपरिचारकाभ्याम् pādaparicārakābhyām
पादपरिचारकेभ्यः pādaparicārakebhyaḥ
Ablative पादपरिचारकात् pādaparicārakāt
पादपरिचारकाभ्याम् pādaparicārakābhyām
पादपरिचारकेभ्यः pādaparicārakebhyaḥ
Genitive पादपरिचारकस्य pādaparicārakasya
पादपरिचारकयोः pādaparicārakayoḥ
पादपरिचारकाणाम् pādaparicārakāṇām
Locative पादपरिचारके pādaparicārake
पादपरिचारकयोः pādaparicārakayoḥ
पादपरिचारकेषु pādaparicārakeṣu