| Singular | Dual | Plural |
Nominative |
पादपरिचारकः
pādaparicārakaḥ
|
पादपरिचारकौ
pādaparicārakau
|
पादपरिचारकाः
pādaparicārakāḥ
|
Vocative |
पादपरिचारक
pādaparicāraka
|
पादपरिचारकौ
pādaparicārakau
|
पादपरिचारकाः
pādaparicārakāḥ
|
Accusative |
पादपरिचारकम्
pādaparicārakam
|
पादपरिचारकौ
pādaparicārakau
|
पादपरिचारकान्
pādaparicārakān
|
Instrumental |
पादपरिचारकेण
pādaparicārakeṇa
|
पादपरिचारकाभ्याम्
pādaparicārakābhyām
|
पादपरिचारकैः
pādaparicārakaiḥ
|
Dative |
पादपरिचारकाय
pādaparicārakāya
|
पादपरिचारकाभ्याम्
pādaparicārakābhyām
|
पादपरिचारकेभ्यः
pādaparicārakebhyaḥ
|
Ablative |
पादपरिचारकात्
pādaparicārakāt
|
पादपरिचारकाभ्याम्
pādaparicārakābhyām
|
पादपरिचारकेभ्यः
pādaparicārakebhyaḥ
|
Genitive |
पादपरिचारकस्य
pādaparicārakasya
|
पादपरिचारकयोः
pādaparicārakayoḥ
|
पादपरिचारकाणाम्
pādaparicārakāṇām
|
Locative |
पादपरिचारके
pādaparicārake
|
पादपरिचारकयोः
pādaparicārakayoḥ
|
पादपरिचारकेषु
pādaparicārakeṣu
|