Sanskrit tools

Sanskrit declension


Declension of पादपीठ pādapīṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादपीठः pādapīṭhaḥ
पादपीठौ pādapīṭhau
पादपीठाः pādapīṭhāḥ
Vocative पादपीठ pādapīṭha
पादपीठौ pādapīṭhau
पादपीठाः pādapīṭhāḥ
Accusative पादपीठम् pādapīṭham
पादपीठौ pādapīṭhau
पादपीठान् pādapīṭhān
Instrumental पादपीठेन pādapīṭhena
पादपीठाभ्याम् pādapīṭhābhyām
पादपीठैः pādapīṭhaiḥ
Dative पादपीठाय pādapīṭhāya
पादपीठाभ्याम् pādapīṭhābhyām
पादपीठेभ्यः pādapīṭhebhyaḥ
Ablative पादपीठात् pādapīṭhāt
पादपीठाभ्याम् pādapīṭhābhyām
पादपीठेभ्यः pādapīṭhebhyaḥ
Genitive पादपीठस्य pādapīṭhasya
पादपीठयोः pādapīṭhayoḥ
पादपीठानाम् pādapīṭhānām
Locative पादपीठे pādapīṭhe
पादपीठयोः pādapīṭhayoḥ
पादपीठेषु pādapīṭheṣu