| Singular | Dual | Plural |
Nominative |
पादपीठः
pādapīṭhaḥ
|
पादपीठौ
pādapīṭhau
|
पादपीठाः
pādapīṭhāḥ
|
Vocative |
पादपीठ
pādapīṭha
|
पादपीठौ
pādapīṭhau
|
पादपीठाः
pādapīṭhāḥ
|
Accusative |
पादपीठम्
pādapīṭham
|
पादपीठौ
pādapīṭhau
|
पादपीठान्
pādapīṭhān
|
Instrumental |
पादपीठेन
pādapīṭhena
|
पादपीठाभ्याम्
pādapīṭhābhyām
|
पादपीठैः
pādapīṭhaiḥ
|
Dative |
पादपीठाय
pādapīṭhāya
|
पादपीठाभ्याम्
pādapīṭhābhyām
|
पादपीठेभ्यः
pādapīṭhebhyaḥ
|
Ablative |
पादपीठात्
pādapīṭhāt
|
पादपीठाभ्याम्
pādapīṭhābhyām
|
पादपीठेभ्यः
pādapīṭhebhyaḥ
|
Genitive |
पादपीठस्य
pādapīṭhasya
|
पादपीठयोः
pādapīṭhayoḥ
|
पादपीठानाम्
pādapīṭhānām
|
Locative |
पादपीठे
pādapīṭhe
|
पादपीठयोः
pādapīṭhayoḥ
|
पादपीठेषु
pādapīṭheṣu
|