Singular | Dual | Plural | |
Nominative |
पादप्रकरणसंगतिः
pādaprakaraṇasaṁgatiḥ |
पादप्रकरणसंगती
pādaprakaraṇasaṁgatī |
पादप्रकरणसंगतयः
pādaprakaraṇasaṁgatayaḥ |
Vocative |
पादप्रकरणसंगते
pādaprakaraṇasaṁgate |
पादप्रकरणसंगती
pādaprakaraṇasaṁgatī |
पादप्रकरणसंगतयः
pādaprakaraṇasaṁgatayaḥ |
Accusative |
पादप्रकरणसंगतिम्
pādaprakaraṇasaṁgatim |
पादप्रकरणसंगती
pādaprakaraṇasaṁgatī |
पादप्रकरणसंगतीः
pādaprakaraṇasaṁgatīḥ |
Instrumental |
पादप्रकरणसंगत्या
pādaprakaraṇasaṁgatyā |
पादप्रकरणसंगतिभ्याम्
pādaprakaraṇasaṁgatibhyām |
पादप्रकरणसंगतिभिः
pādaprakaraṇasaṁgatibhiḥ |
Dative |
पादप्रकरणसंगतये
pādaprakaraṇasaṁgataye पादप्रकरणसंगत्यै pādaprakaraṇasaṁgatyai |
पादप्रकरणसंगतिभ्याम्
pādaprakaraṇasaṁgatibhyām |
पादप्रकरणसंगतिभ्यः
pādaprakaraṇasaṁgatibhyaḥ |
Ablative |
पादप्रकरणसंगतेः
pādaprakaraṇasaṁgateḥ पादप्रकरणसंगत्याः pādaprakaraṇasaṁgatyāḥ |
पादप्रकरणसंगतिभ्याम्
pādaprakaraṇasaṁgatibhyām |
पादप्रकरणसंगतिभ्यः
pādaprakaraṇasaṁgatibhyaḥ |
Genitive |
पादप्रकरणसंगतेः
pādaprakaraṇasaṁgateḥ पादप्रकरणसंगत्याः pādaprakaraṇasaṁgatyāḥ |
पादप्रकरणसंगत्योः
pādaprakaraṇasaṁgatyoḥ |
पादप्रकरणसंगतीनाम्
pādaprakaraṇasaṁgatīnām |
Locative |
पादप्रकरणसंगतौ
pādaprakaraṇasaṁgatau पादप्रकरणसंगत्याम् pādaprakaraṇasaṁgatyām |
पादप्रकरणसंगत्योः
pādaprakaraṇasaṁgatyoḥ |
पादप्रकरणसंगतिषु
pādaprakaraṇasaṁgatiṣu |