Sanskrit tools

Sanskrit declension


Declension of पादप्रकरणसंगति pādaprakaraṇasaṁgati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादप्रकरणसंगतिः pādaprakaraṇasaṁgatiḥ
पादप्रकरणसंगती pādaprakaraṇasaṁgatī
पादप्रकरणसंगतयः pādaprakaraṇasaṁgatayaḥ
Vocative पादप्रकरणसंगते pādaprakaraṇasaṁgate
पादप्रकरणसंगती pādaprakaraṇasaṁgatī
पादप्रकरणसंगतयः pādaprakaraṇasaṁgatayaḥ
Accusative पादप्रकरणसंगतिम् pādaprakaraṇasaṁgatim
पादप्रकरणसंगती pādaprakaraṇasaṁgatī
पादप्रकरणसंगतीः pādaprakaraṇasaṁgatīḥ
Instrumental पादप्रकरणसंगत्या pādaprakaraṇasaṁgatyā
पादप्रकरणसंगतिभ्याम् pādaprakaraṇasaṁgatibhyām
पादप्रकरणसंगतिभिः pādaprakaraṇasaṁgatibhiḥ
Dative पादप्रकरणसंगतये pādaprakaraṇasaṁgataye
पादप्रकरणसंगत्यै pādaprakaraṇasaṁgatyai
पादप्रकरणसंगतिभ्याम् pādaprakaraṇasaṁgatibhyām
पादप्रकरणसंगतिभ्यः pādaprakaraṇasaṁgatibhyaḥ
Ablative पादप्रकरणसंगतेः pādaprakaraṇasaṁgateḥ
पादप्रकरणसंगत्याः pādaprakaraṇasaṁgatyāḥ
पादप्रकरणसंगतिभ्याम् pādaprakaraṇasaṁgatibhyām
पादप्रकरणसंगतिभ्यः pādaprakaraṇasaṁgatibhyaḥ
Genitive पादप्रकरणसंगतेः pādaprakaraṇasaṁgateḥ
पादप्रकरणसंगत्याः pādaprakaraṇasaṁgatyāḥ
पादप्रकरणसंगत्योः pādaprakaraṇasaṁgatyoḥ
पादप्रकरणसंगतीनाम् pādaprakaraṇasaṁgatīnām
Locative पादप्रकरणसंगतौ pādaprakaraṇasaṁgatau
पादप्रकरणसंगत्याम् pādaprakaraṇasaṁgatyām
पादप्रकरणसंगत्योः pādaprakaraṇasaṁgatyoḥ
पादप्रकरणसंगतिषु pādaprakaraṇasaṁgatiṣu