Sanskrit tools

Sanskrit declension


Declension of पादप्रक्षालन pādaprakṣālana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादप्रक्षालनम् pādaprakṣālanam
पादप्रक्षालने pādaprakṣālane
पादप्रक्षालनानि pādaprakṣālanāni
Vocative पादप्रक्षालन pādaprakṣālana
पादप्रक्षालने pādaprakṣālane
पादप्रक्षालनानि pādaprakṣālanāni
Accusative पादप्रक्षालनम् pādaprakṣālanam
पादप्रक्षालने pādaprakṣālane
पादप्रक्षालनानि pādaprakṣālanāni
Instrumental पादप्रक्षालनेन pādaprakṣālanena
पादप्रक्षालनाभ्याम् pādaprakṣālanābhyām
पादप्रक्षालनैः pādaprakṣālanaiḥ
Dative पादप्रक्षालनाय pādaprakṣālanāya
पादप्रक्षालनाभ्याम् pādaprakṣālanābhyām
पादप्रक्षालनेभ्यः pādaprakṣālanebhyaḥ
Ablative पादप्रक्षालनात् pādaprakṣālanāt
पादप्रक्षालनाभ्याम् pādaprakṣālanābhyām
पादप्रक्षालनेभ्यः pādaprakṣālanebhyaḥ
Genitive पादप्रक्षालनस्य pādaprakṣālanasya
पादप्रक्षालनयोः pādaprakṣālanayoḥ
पादप्रक्षालनानाम् pādaprakṣālanānām
Locative पादप्रक्षालने pādaprakṣālane
पादप्रक्षालनयोः pādaprakṣālanayoḥ
पादप्रक्षालनेषु pādaprakṣālaneṣu