| Singular | Dual | Plural |
Nominative |
पादप्रक्षालनम्
pādaprakṣālanam
|
पादप्रक्षालने
pādaprakṣālane
|
पादप्रक्षालनानि
pādaprakṣālanāni
|
Vocative |
पादप्रक्षालन
pādaprakṣālana
|
पादप्रक्षालने
pādaprakṣālane
|
पादप्रक्षालनानि
pādaprakṣālanāni
|
Accusative |
पादप्रक्षालनम्
pādaprakṣālanam
|
पादप्रक्षालने
pādaprakṣālane
|
पादप्रक्षालनानि
pādaprakṣālanāni
|
Instrumental |
पादप्रक्षालनेन
pādaprakṣālanena
|
पादप्रक्षालनाभ्याम्
pādaprakṣālanābhyām
|
पादप्रक्षालनैः
pādaprakṣālanaiḥ
|
Dative |
पादप्रक्षालनाय
pādaprakṣālanāya
|
पादप्रक्षालनाभ्याम्
pādaprakṣālanābhyām
|
पादप्रक्षालनेभ्यः
pādaprakṣālanebhyaḥ
|
Ablative |
पादप्रक्षालनात्
pādaprakṣālanāt
|
पादप्रक्षालनाभ्याम्
pādaprakṣālanābhyām
|
पादप्रक्षालनेभ्यः
pādaprakṣālanebhyaḥ
|
Genitive |
पादप्रक्षालनस्य
pādaprakṣālanasya
|
पादप्रक्षालनयोः
pādaprakṣālanayoḥ
|
पादप्रक्षालनानाम्
pādaprakṣālanānām
|
Locative |
पादप्रक्षालने
pādaprakṣālane
|
पादप्रक्षालनयोः
pādaprakṣālanayoḥ
|
पादप्रक्षालनेषु
pādaprakṣālaneṣu
|