Sanskrit tools

Sanskrit declension


Declension of पादप्रसारण pādaprasāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादप्रसारणम् pādaprasāraṇam
पादप्रसारणे pādaprasāraṇe
पादप्रसारणानि pādaprasāraṇāni
Vocative पादप्रसारण pādaprasāraṇa
पादप्रसारणे pādaprasāraṇe
पादप्रसारणानि pādaprasāraṇāni
Accusative पादप्रसारणम् pādaprasāraṇam
पादप्रसारणे pādaprasāraṇe
पादप्रसारणानि pādaprasāraṇāni
Instrumental पादप्रसारणेन pādaprasāraṇena
पादप्रसारणाभ्याम् pādaprasāraṇābhyām
पादप्रसारणैः pādaprasāraṇaiḥ
Dative पादप्रसारणाय pādaprasāraṇāya
पादप्रसारणाभ्याम् pādaprasāraṇābhyām
पादप्रसारणेभ्यः pādaprasāraṇebhyaḥ
Ablative पादप्रसारणात् pādaprasāraṇāt
पादप्रसारणाभ्याम् pādaprasāraṇābhyām
पादप्रसारणेभ्यः pādaprasāraṇebhyaḥ
Genitive पादप्रसारणस्य pādaprasāraṇasya
पादप्रसारणयोः pādaprasāraṇayoḥ
पादप्रसारणानाम् pādaprasāraṇānām
Locative पादप्रसारणे pādaprasāraṇe
पादप्रसारणयोः pādaprasāraṇayoḥ
पादप्रसारणेषु pādaprasāraṇeṣu