| Singular | Dual | Plural |
Nominative |
पादप्रसारणम्
pādaprasāraṇam
|
पादप्रसारणे
pādaprasāraṇe
|
पादप्रसारणानि
pādaprasāraṇāni
|
Vocative |
पादप्रसारण
pādaprasāraṇa
|
पादप्रसारणे
pādaprasāraṇe
|
पादप्रसारणानि
pādaprasāraṇāni
|
Accusative |
पादप्रसारणम्
pādaprasāraṇam
|
पादप्रसारणे
pādaprasāraṇe
|
पादप्रसारणानि
pādaprasāraṇāni
|
Instrumental |
पादप्रसारणेन
pādaprasāraṇena
|
पादप्रसारणाभ्याम्
pādaprasāraṇābhyām
|
पादप्रसारणैः
pādaprasāraṇaiḥ
|
Dative |
पादप्रसारणाय
pādaprasāraṇāya
|
पादप्रसारणाभ्याम्
pādaprasāraṇābhyām
|
पादप्रसारणेभ्यः
pādaprasāraṇebhyaḥ
|
Ablative |
पादप्रसारणात्
pādaprasāraṇāt
|
पादप्रसारणाभ्याम्
pādaprasāraṇābhyām
|
पादप्रसारणेभ्यः
pādaprasāraṇebhyaḥ
|
Genitive |
पादप्रसारणस्य
pādaprasāraṇasya
|
पादप्रसारणयोः
pādaprasāraṇayoḥ
|
पादप्रसारणानाम्
pādaprasāraṇānām
|
Locative |
पादप्रसारणे
pādaprasāraṇe
|
पादप्रसारणयोः
pādaprasāraṇayoḥ
|
पादप्रसारणेषु
pādaprasāraṇeṣu
|