| Singular | Dual | Plural |
Nominative |
पादप्रस्वेदः
pādaprasvedaḥ
|
पादप्रस्वेदौ
pādaprasvedau
|
पादप्रस्वेदाः
pādaprasvedāḥ
|
Vocative |
पादप्रस्वेद
pādaprasveda
|
पादप्रस्वेदौ
pādaprasvedau
|
पादप्रस्वेदाः
pādaprasvedāḥ
|
Accusative |
पादप्रस्वेदम्
pādaprasvedam
|
पादप्रस्वेदौ
pādaprasvedau
|
पादप्रस्वेदान्
pādaprasvedān
|
Instrumental |
पादप्रस्वेदेन
pādaprasvedena
|
पादप्रस्वेदाभ्याम्
pādaprasvedābhyām
|
पादप्रस्वेदैः
pādaprasvedaiḥ
|
Dative |
पादप्रस्वेदाय
pādaprasvedāya
|
पादप्रस्वेदाभ्याम्
pādaprasvedābhyām
|
पादप्रस्वेदेभ्यः
pādaprasvedebhyaḥ
|
Ablative |
पादप्रस्वेदात्
pādaprasvedāt
|
पादप्रस्वेदाभ्याम्
pādaprasvedābhyām
|
पादप्रस्वेदेभ्यः
pādaprasvedebhyaḥ
|
Genitive |
पादप्रस्वेदस्य
pādaprasvedasya
|
पादप्रस्वेदयोः
pādaprasvedayoḥ
|
पादप्रस्वेदानाम्
pādaprasvedānām
|
Locative |
पादप्रस्वेदे
pādaprasvede
|
पादप्रस्वेदयोः
pādaprasvedayoḥ
|
पादप्रस्वेदेषु
pādaprasvedeṣu
|