Sanskrit tools

Sanskrit declension


Declension of पादप्रस्वेद pādaprasveda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादप्रस्वेदः pādaprasvedaḥ
पादप्रस्वेदौ pādaprasvedau
पादप्रस्वेदाः pādaprasvedāḥ
Vocative पादप्रस्वेद pādaprasveda
पादप्रस्वेदौ pādaprasvedau
पादप्रस्वेदाः pādaprasvedāḥ
Accusative पादप्रस्वेदम् pādaprasvedam
पादप्रस्वेदौ pādaprasvedau
पादप्रस्वेदान् pādaprasvedān
Instrumental पादप्रस्वेदेन pādaprasvedena
पादप्रस्वेदाभ्याम् pādaprasvedābhyām
पादप्रस्वेदैः pādaprasvedaiḥ
Dative पादप्रस्वेदाय pādaprasvedāya
पादप्रस्वेदाभ्याम् pādaprasvedābhyām
पादप्रस्वेदेभ्यः pādaprasvedebhyaḥ
Ablative पादप्रस्वेदात् pādaprasvedāt
पादप्रस्वेदाभ्याम् pādaprasvedābhyām
पादप्रस्वेदेभ्यः pādaprasvedebhyaḥ
Genitive पादप्रस्वेदस्य pādaprasvedasya
पादप्रस्वेदयोः pādaprasvedayoḥ
पादप्रस्वेदानाम् pādaprasvedānām
Locative पादप्रस्वेदे pādaprasvede
पादप्रस्वेदयोः pādaprasvedayoḥ
पादप्रस्वेदेषु pādaprasvedeṣu