| Singular | Dual | Plural |
Nominative |
पादप्रस्वेदी
pādaprasvedī
|
पादप्रस्वेदिनौ
pādaprasvedinau
|
पादप्रस्वेदिनः
pādaprasvedinaḥ
|
Vocative |
पादप्रस्वेदिन्
pādaprasvedin
|
पादप्रस्वेदिनौ
pādaprasvedinau
|
पादप्रस्वेदिनः
pādaprasvedinaḥ
|
Accusative |
पादप्रस्वेदिनम्
pādaprasvedinam
|
पादप्रस्वेदिनौ
pādaprasvedinau
|
पादप्रस्वेदिनः
pādaprasvedinaḥ
|
Instrumental |
पादप्रस्वेदिना
pādaprasvedinā
|
पादप्रस्वेदिभ्याम्
pādaprasvedibhyām
|
पादप्रस्वेदिभिः
pādaprasvedibhiḥ
|
Dative |
पादप्रस्वेदिने
pādaprasvedine
|
पादप्रस्वेदिभ्याम्
pādaprasvedibhyām
|
पादप्रस्वेदिभ्यः
pādaprasvedibhyaḥ
|
Ablative |
पादप्रस्वेदिनः
pādaprasvedinaḥ
|
पादप्रस्वेदिभ्याम्
pādaprasvedibhyām
|
पादप्रस्वेदिभ्यः
pādaprasvedibhyaḥ
|
Genitive |
पादप्रस्वेदिनः
pādaprasvedinaḥ
|
पादप्रस्वेदिनोः
pādaprasvedinoḥ
|
पादप्रस्वेदिनाम्
pādaprasvedinām
|
Locative |
पादप्रस्वेदिनि
pādaprasvedini
|
पादप्रस्वेदिनोः
pādaprasvedinoḥ
|
पादप्रस्वेदिषु
pādaprasvediṣu
|