Sanskrit tools

Sanskrit declension


Declension of पादप्रस्वेदिन् pādaprasvedin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पादप्रस्वेदी pādaprasvedī
पादप्रस्वेदिनौ pādaprasvedinau
पादप्रस्वेदिनः pādaprasvedinaḥ
Vocative पादप्रस्वेदिन् pādaprasvedin
पादप्रस्वेदिनौ pādaprasvedinau
पादप्रस्वेदिनः pādaprasvedinaḥ
Accusative पादप्रस्वेदिनम् pādaprasvedinam
पादप्रस्वेदिनौ pādaprasvedinau
पादप्रस्वेदिनः pādaprasvedinaḥ
Instrumental पादप्रस्वेदिना pādaprasvedinā
पादप्रस्वेदिभ्याम् pādaprasvedibhyām
पादप्रस्वेदिभिः pādaprasvedibhiḥ
Dative पादप्रस्वेदिने pādaprasvedine
पादप्रस्वेदिभ्याम् pādaprasvedibhyām
पादप्रस्वेदिभ्यः pādaprasvedibhyaḥ
Ablative पादप्रस्वेदिनः pādaprasvedinaḥ
पादप्रस्वेदिभ्याम् pādaprasvedibhyām
पादप्रस्वेदिभ्यः pādaprasvedibhyaḥ
Genitive पादप्रस्वेदिनः pādaprasvedinaḥ
पादप्रस्वेदिनोः pādaprasvedinoḥ
पादप्रस्वेदिनाम् pādaprasvedinām
Locative पादप्रस्वेदिनि pādaprasvedini
पादप्रस्वेदिनोः pādaprasvedinoḥ
पादप्रस्वेदिषु pādaprasvediṣu