Sanskrit tools

Sanskrit declension


Declension of पादप्रहार pādaprahāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादप्रहारः pādaprahāraḥ
पादप्रहारौ pādaprahārau
पादप्रहाराः pādaprahārāḥ
Vocative पादप्रहार pādaprahāra
पादप्रहारौ pādaprahārau
पादप्रहाराः pādaprahārāḥ
Accusative पादप्रहारम् pādaprahāram
पादप्रहारौ pādaprahārau
पादप्रहारान् pādaprahārān
Instrumental पादप्रहारेण pādaprahāreṇa
पादप्रहाराभ्याम् pādaprahārābhyām
पादप्रहारैः pādaprahāraiḥ
Dative पादप्रहाराय pādaprahārāya
पादप्रहाराभ्याम् pādaprahārābhyām
पादप्रहारेभ्यः pādaprahārebhyaḥ
Ablative पादप्रहारात् pādaprahārāt
पादप्रहाराभ्याम् pādaprahārābhyām
पादप्रहारेभ्यः pādaprahārebhyaḥ
Genitive पादप्रहारस्य pādaprahārasya
पादप्रहारयोः pādaprahārayoḥ
पादप्रहाराणाम् pādaprahārāṇām
Locative पादप्रहारे pādaprahāre
पादप्रहारयोः pādaprahārayoḥ
पादप्रहारेषु pādaprahāreṣu