| Singular | Dual | Plural |
Nominative |
पादप्रहारः
pādaprahāraḥ
|
पादप्रहारौ
pādaprahārau
|
पादप्रहाराः
pādaprahārāḥ
|
Vocative |
पादप्रहार
pādaprahāra
|
पादप्रहारौ
pādaprahārau
|
पादप्रहाराः
pādaprahārāḥ
|
Accusative |
पादप्रहारम्
pādaprahāram
|
पादप्रहारौ
pādaprahārau
|
पादप्रहारान्
pādaprahārān
|
Instrumental |
पादप्रहारेण
pādaprahāreṇa
|
पादप्रहाराभ्याम्
pādaprahārābhyām
|
पादप्रहारैः
pādaprahāraiḥ
|
Dative |
पादप्रहाराय
pādaprahārāya
|
पादप्रहाराभ्याम्
pādaprahārābhyām
|
पादप्रहारेभ्यः
pādaprahārebhyaḥ
|
Ablative |
पादप्रहारात्
pādaprahārāt
|
पादप्रहाराभ्याम्
pādaprahārābhyām
|
पादप्रहारेभ्यः
pādaprahārebhyaḥ
|
Genitive |
पादप्रहारस्य
pādaprahārasya
|
पादप्रहारयोः
pādaprahārayoḥ
|
पादप्रहाराणाम्
pādaprahārāṇām
|
Locative |
पादप्रहारे
pādaprahāre
|
पादप्रहारयोः
pādaprahārayoḥ
|
पादप्रहारेषु
pādaprahāreṣu
|