Sanskrit tools

Sanskrit declension


Declension of पादबद्ध pādabaddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादबद्धः pādabaddhaḥ
पादबद्धौ pādabaddhau
पादबद्धाः pādabaddhāḥ
Vocative पादबद्ध pādabaddha
पादबद्धौ pādabaddhau
पादबद्धाः pādabaddhāḥ
Accusative पादबद्धम् pādabaddham
पादबद्धौ pādabaddhau
पादबद्धान् pādabaddhān
Instrumental पादबद्धेन pādabaddhena
पादबद्धाभ्याम् pādabaddhābhyām
पादबद्धैः pādabaddhaiḥ
Dative पादबद्धाय pādabaddhāya
पादबद्धाभ्याम् pādabaddhābhyām
पादबद्धेभ्यः pādabaddhebhyaḥ
Ablative पादबद्धात् pādabaddhāt
पादबद्धाभ्याम् pādabaddhābhyām
पादबद्धेभ्यः pādabaddhebhyaḥ
Genitive पादबद्धस्य pādabaddhasya
पादबद्धयोः pādabaddhayoḥ
पादबद्धानाम् pādabaddhānām
Locative पादबद्धे pādabaddhe
पादबद्धयोः pādabaddhayoḥ
पादबद्धेषु pādabaddheṣu