| Singular | Dual | Plural |
Nominative |
पादबद्धः
pādabaddhaḥ
|
पादबद्धौ
pādabaddhau
|
पादबद्धाः
pādabaddhāḥ
|
Vocative |
पादबद्ध
pādabaddha
|
पादबद्धौ
pādabaddhau
|
पादबद्धाः
pādabaddhāḥ
|
Accusative |
पादबद्धम्
pādabaddham
|
पादबद्धौ
pādabaddhau
|
पादबद्धान्
pādabaddhān
|
Instrumental |
पादबद्धेन
pādabaddhena
|
पादबद्धाभ्याम्
pādabaddhābhyām
|
पादबद्धैः
pādabaddhaiḥ
|
Dative |
पादबद्धाय
pādabaddhāya
|
पादबद्धाभ्याम्
pādabaddhābhyām
|
पादबद्धेभ्यः
pādabaddhebhyaḥ
|
Ablative |
पादबद्धात्
pādabaddhāt
|
पादबद्धाभ्याम्
pādabaddhābhyām
|
पादबद्धेभ्यः
pādabaddhebhyaḥ
|
Genitive |
पादबद्धस्य
pādabaddhasya
|
पादबद्धयोः
pādabaddhayoḥ
|
पादबद्धानाम्
pādabaddhānām
|
Locative |
पादबद्धे
pādabaddhe
|
पादबद्धयोः
pādabaddhayoḥ
|
पादबद्धेषु
pādabaddheṣu
|