Sanskrit tools

Sanskrit declension


Declension of पादभाग pādabhāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादभागः pādabhāgaḥ
पादभागौ pādabhāgau
पादभागाः pādabhāgāḥ
Vocative पादभाग pādabhāga
पादभागौ pādabhāgau
पादभागाः pādabhāgāḥ
Accusative पादभागम् pādabhāgam
पादभागौ pādabhāgau
पादभागान् pādabhāgān
Instrumental पादभागेन pādabhāgena
पादभागाभ्याम् pādabhāgābhyām
पादभागैः pādabhāgaiḥ
Dative पादभागाय pādabhāgāya
पादभागाभ्याम् pādabhāgābhyām
पादभागेभ्यः pādabhāgebhyaḥ
Ablative पादभागात् pādabhāgāt
पादभागाभ्याम् pādabhāgābhyām
पादभागेभ्यः pādabhāgebhyaḥ
Genitive पादभागस्य pādabhāgasya
पादभागयोः pādabhāgayoḥ
पादभागानाम् pādabhāgānām
Locative पादभागे pādabhāge
पादभागयोः pādabhāgayoḥ
पादभागेषु pādabhāgeṣu