| Singular | Dual | Plural |
Nominative |
पादभागः
pādabhāgaḥ
|
पादभागौ
pādabhāgau
|
पादभागाः
pādabhāgāḥ
|
Vocative |
पादभाग
pādabhāga
|
पादभागौ
pādabhāgau
|
पादभागाः
pādabhāgāḥ
|
Accusative |
पादभागम्
pādabhāgam
|
पादभागौ
pādabhāgau
|
पादभागान्
pādabhāgān
|
Instrumental |
पादभागेन
pādabhāgena
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागैः
pādabhāgaiḥ
|
Dative |
पादभागाय
pādabhāgāya
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागेभ्यः
pādabhāgebhyaḥ
|
Ablative |
पादभागात्
pādabhāgāt
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागेभ्यः
pādabhāgebhyaḥ
|
Genitive |
पादभागस्य
pādabhāgasya
|
पादभागयोः
pādabhāgayoḥ
|
पादभागानाम्
pādabhāgānām
|
Locative |
पादभागे
pādabhāge
|
पादभागयोः
pādabhāgayoḥ
|
पादभागेषु
pādabhāgeṣu
|