Sanskrit tools

Sanskrit declension


Declension of पादभाज् pādabhāj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative पादभाक् pādabhāk
पादभाजौ pādabhājau
पादभाजः pādabhājaḥ
Vocative पादभाक् pādabhāk
पादभाजौ pādabhājau
पादभाजः pādabhājaḥ
Accusative पादभाजम् pādabhājam
पादभाजौ pādabhājau
पादभाजः pādabhājaḥ
Instrumental पादभाजा pādabhājā
पादभाग्भ्याम् pādabhāgbhyām
पादभाग्भिः pādabhāgbhiḥ
Dative पादभाजे pādabhāje
पादभाग्भ्याम् pādabhāgbhyām
पादभाग्भ्यः pādabhāgbhyaḥ
Ablative पादभाजः pādabhājaḥ
पादभाग्भ्याम् pādabhāgbhyām
पादभाग्भ्यः pādabhāgbhyaḥ
Genitive पादभाजः pādabhājaḥ
पादभाजोः pādabhājoḥ
पादभाजाम् pādabhājām
Locative पादभाजि pādabhāji
पादभाजोः pādabhājoḥ
पादभाक्षु pādabhākṣu