| Singular | Dual | Plural |
Nominative |
पादरक्षः
pādarakṣaḥ
|
पादरक्षौ
pādarakṣau
|
पादरक्षाः
pādarakṣāḥ
|
Vocative |
पादरक्ष
pādarakṣa
|
पादरक्षौ
pādarakṣau
|
पादरक्षाः
pādarakṣāḥ
|
Accusative |
पादरक्षम्
pādarakṣam
|
पादरक्षौ
pādarakṣau
|
पादरक्षान्
pādarakṣān
|
Instrumental |
पादरक्षेण
pādarakṣeṇa
|
पादरक्षाभ्याम्
pādarakṣābhyām
|
पादरक्षैः
pādarakṣaiḥ
|
Dative |
पादरक्षाय
pādarakṣāya
|
पादरक्षाभ्याम्
pādarakṣābhyām
|
पादरक्षेभ्यः
pādarakṣebhyaḥ
|
Ablative |
पादरक्षात्
pādarakṣāt
|
पादरक्षाभ्याम्
pādarakṣābhyām
|
पादरक्षेभ्यः
pādarakṣebhyaḥ
|
Genitive |
पादरक्षस्य
pādarakṣasya
|
पादरक्षयोः
pādarakṣayoḥ
|
पादरक्षाणाम्
pādarakṣāṇām
|
Locative |
पादरक्षे
pādarakṣe
|
पादरक्षयोः
pādarakṣayoḥ
|
पादरक्षेषु
pādarakṣeṣu
|