Sanskrit tools

Sanskrit declension


Declension of पादरक्ष pādarakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादरक्षः pādarakṣaḥ
पादरक्षौ pādarakṣau
पादरक्षाः pādarakṣāḥ
Vocative पादरक्ष pādarakṣa
पादरक्षौ pādarakṣau
पादरक्षाः pādarakṣāḥ
Accusative पादरक्षम् pādarakṣam
पादरक्षौ pādarakṣau
पादरक्षान् pādarakṣān
Instrumental पादरक्षेण pādarakṣeṇa
पादरक्षाभ्याम् pādarakṣābhyām
पादरक्षैः pādarakṣaiḥ
Dative पादरक्षाय pādarakṣāya
पादरक्षाभ्याम् pādarakṣābhyām
पादरक्षेभ्यः pādarakṣebhyaḥ
Ablative पादरक्षात् pādarakṣāt
पादरक्षाभ्याम् pādarakṣābhyām
पादरक्षेभ्यः pādarakṣebhyaḥ
Genitive पादरक्षस्य pādarakṣasya
पादरक्षयोः pādarakṣayoḥ
पादरक्षाणाम् pādarakṣāṇām
Locative पादरक्षे pādarakṣe
पादरक्षयोः pādarakṣayoḥ
पादरक्षेषु pādarakṣeṣu