| Singular | Dual | Plural |
Nominative |
पादरक्षणम्
pādarakṣaṇam
|
पादरक्षणे
pādarakṣaṇe
|
पादरक्षणानि
pādarakṣaṇāni
|
Vocative |
पादरक्षण
pādarakṣaṇa
|
पादरक्षणे
pādarakṣaṇe
|
पादरक्षणानि
pādarakṣaṇāni
|
Accusative |
पादरक्षणम्
pādarakṣaṇam
|
पादरक्षणे
pādarakṣaṇe
|
पादरक्षणानि
pādarakṣaṇāni
|
Instrumental |
पादरक्षणेन
pādarakṣaṇena
|
पादरक्षणाभ्याम्
pādarakṣaṇābhyām
|
पादरक्षणैः
pādarakṣaṇaiḥ
|
Dative |
पादरक्षणाय
pādarakṣaṇāya
|
पादरक्षणाभ्याम्
pādarakṣaṇābhyām
|
पादरक्षणेभ्यः
pādarakṣaṇebhyaḥ
|
Ablative |
पादरक्षणात्
pādarakṣaṇāt
|
पादरक्षणाभ्याम्
pādarakṣaṇābhyām
|
पादरक्षणेभ्यः
pādarakṣaṇebhyaḥ
|
Genitive |
पादरक्षणस्य
pādarakṣaṇasya
|
पादरक्षणयोः
pādarakṣaṇayoḥ
|
पादरक्षणानाम्
pādarakṣaṇānām
|
Locative |
पादरक्षणे
pādarakṣaṇe
|
पादरक्षणयोः
pādarakṣaṇayoḥ
|
पादरक्षणेषु
pādarakṣaṇeṣu
|