Sanskrit tools

Sanskrit declension


Declension of पादरक्षिका pādarakṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादरक्षिका pādarakṣikā
पादरक्षिके pādarakṣike
पादरक्षिकाः pādarakṣikāḥ
Vocative पादरक्षिके pādarakṣike
पादरक्षिके pādarakṣike
पादरक्षिकाः pādarakṣikāḥ
Accusative पादरक्षिकाम् pādarakṣikām
पादरक्षिके pādarakṣike
पादरक्षिकाः pādarakṣikāḥ
Instrumental पादरक्षिकया pādarakṣikayā
पादरक्षिकाभ्याम् pādarakṣikābhyām
पादरक्षिकाभिः pādarakṣikābhiḥ
Dative पादरक्षिकायै pādarakṣikāyai
पादरक्षिकाभ्याम् pādarakṣikābhyām
पादरक्षिकाभ्यः pādarakṣikābhyaḥ
Ablative पादरक्षिकायाः pādarakṣikāyāḥ
पादरक्षिकाभ्याम् pādarakṣikābhyām
पादरक्षिकाभ्यः pādarakṣikābhyaḥ
Genitive पादरक्षिकायाः pādarakṣikāyāḥ
पादरक्षिकयोः pādarakṣikayoḥ
पादरक्षिकाणाम् pādarakṣikāṇām
Locative पादरक्षिकायाम् pādarakṣikāyām
पादरक्षिकयोः pādarakṣikayoḥ
पादरक्षिकासु pādarakṣikāsu