| Singular | Dual | Plural |
Nominative |
पादरक्षिका
pādarakṣikā
|
पादरक्षिके
pādarakṣike
|
पादरक्षिकाः
pādarakṣikāḥ
|
Vocative |
पादरक्षिके
pādarakṣike
|
पादरक्षिके
pādarakṣike
|
पादरक्षिकाः
pādarakṣikāḥ
|
Accusative |
पादरक्षिकाम्
pādarakṣikām
|
पादरक्षिके
pādarakṣike
|
पादरक्षिकाः
pādarakṣikāḥ
|
Instrumental |
पादरक्षिकया
pādarakṣikayā
|
पादरक्षिकाभ्याम्
pādarakṣikābhyām
|
पादरक्षिकाभिः
pādarakṣikābhiḥ
|
Dative |
पादरक्षिकायै
pādarakṣikāyai
|
पादरक्षिकाभ्याम्
pādarakṣikābhyām
|
पादरक्षिकाभ्यः
pādarakṣikābhyaḥ
|
Ablative |
पादरक्षिकायाः
pādarakṣikāyāḥ
|
पादरक्षिकाभ्याम्
pādarakṣikābhyām
|
पादरक्षिकाभ्यः
pādarakṣikābhyaḥ
|
Genitive |
पादरक्षिकायाः
pādarakṣikāyāḥ
|
पादरक्षिकयोः
pādarakṣikayoḥ
|
पादरक्षिकाणाम्
pādarakṣikāṇām
|
Locative |
पादरक्षिकायाम्
pādarakṣikāyām
|
पादरक्षिकयोः
pādarakṣikayoḥ
|
पादरक्षिकासु
pādarakṣikāsu
|