Singular | Dual | Plural | |
Nominative |
पादरजः
pādarajaḥ |
पादरजसी
pādarajasī |
पादरजांसि
pādarajāṁsi |
Vocative |
पादरजः
pādarajaḥ |
पादरजसी
pādarajasī |
पादरजांसि
pādarajāṁsi |
Accusative |
पादरजः
pādarajaḥ |
पादरजसी
pādarajasī |
पादरजांसि
pādarajāṁsi |
Instrumental |
पादरजसा
pādarajasā |
पादरजोभ्याम्
pādarajobhyām |
पादरजोभिः
pādarajobhiḥ |
Dative |
पादरजसे
pādarajase |
पादरजोभ्याम्
pādarajobhyām |
पादरजोभ्यः
pādarajobhyaḥ |
Ablative |
पादरजसः
pādarajasaḥ |
पादरजोभ्याम्
pādarajobhyām |
पादरजोभ्यः
pādarajobhyaḥ |
Genitive |
पादरजसः
pādarajasaḥ |
पादरजसोः
pādarajasoḥ |
पादरजसाम्
pādarajasām |
Locative |
पादरजसि
pādarajasi |
पादरजसोः
pādarajasoḥ |
पादरजःसु
pādarajaḥsu पादरजस्सु pādarajassu |