| Singular | Dual | Plural |
Nominative |
पादलग्ना
pādalagnā
|
पादलग्ने
pādalagne
|
पादलग्नाः
pādalagnāḥ
|
Vocative |
पादलग्ने
pādalagne
|
पादलग्ने
pādalagne
|
पादलग्नाः
pādalagnāḥ
|
Accusative |
पादलग्नाम्
pādalagnām
|
पादलग्ने
pādalagne
|
पादलग्नाः
pādalagnāḥ
|
Instrumental |
पादलग्नया
pādalagnayā
|
पादलग्नाभ्याम्
pādalagnābhyām
|
पादलग्नाभिः
pādalagnābhiḥ
|
Dative |
पादलग्नायै
pādalagnāyai
|
पादलग्नाभ्याम्
pādalagnābhyām
|
पादलग्नाभ्यः
pādalagnābhyaḥ
|
Ablative |
पादलग्नायाः
pādalagnāyāḥ
|
पादलग्नाभ्याम्
pādalagnābhyām
|
पादलग्नाभ्यः
pādalagnābhyaḥ
|
Genitive |
पादलग्नायाः
pādalagnāyāḥ
|
पादलग्नयोः
pādalagnayoḥ
|
पादलग्नानाम्
pādalagnānām
|
Locative |
पादलग्नायाम्
pādalagnāyām
|
पादलग्नयोः
pādalagnayoḥ
|
पादलग्नासु
pādalagnāsu
|