Sanskrit tools

Sanskrit declension


Declension of पादलग्ना pādalagnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादलग्ना pādalagnā
पादलग्ने pādalagne
पादलग्नाः pādalagnāḥ
Vocative पादलग्ने pādalagne
पादलग्ने pādalagne
पादलग्नाः pādalagnāḥ
Accusative पादलग्नाम् pādalagnām
पादलग्ने pādalagne
पादलग्नाः pādalagnāḥ
Instrumental पादलग्नया pādalagnayā
पादलग्नाभ्याम् pādalagnābhyām
पादलग्नाभिः pādalagnābhiḥ
Dative पादलग्नायै pādalagnāyai
पादलग्नाभ्याम् pādalagnābhyām
पादलग्नाभ्यः pādalagnābhyaḥ
Ablative पादलग्नायाः pādalagnāyāḥ
पादलग्नाभ्याम् pādalagnābhyām
पादलग्नाभ्यः pādalagnābhyaḥ
Genitive पादलग्नायाः pādalagnāyāḥ
पादलग्नयोः pādalagnayoḥ
पादलग्नानाम् pādalagnānām
Locative पादलग्नायाम् pādalagnāyām
पादलग्नयोः pādalagnayoḥ
पादलग्नासु pādalagnāsu