Sanskrit tools

Sanskrit declension


Declension of पादलग्न pādalagna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादलग्नम् pādalagnam
पादलग्ने pādalagne
पादलग्नानि pādalagnāni
Vocative पादलग्न pādalagna
पादलग्ने pādalagne
पादलग्नानि pādalagnāni
Accusative पादलग्नम् pādalagnam
पादलग्ने pādalagne
पादलग्नानि pādalagnāni
Instrumental पादलग्नेन pādalagnena
पादलग्नाभ्याम् pādalagnābhyām
पादलग्नैः pādalagnaiḥ
Dative पादलग्नाय pādalagnāya
पादलग्नाभ्याम् pādalagnābhyām
पादलग्नेभ्यः pādalagnebhyaḥ
Ablative पादलग्नात् pādalagnāt
पादलग्नाभ्याम् pādalagnābhyām
पादलग्नेभ्यः pādalagnebhyaḥ
Genitive पादलग्नस्य pādalagnasya
पादलग्नयोः pādalagnayoḥ
पादलग्नानाम् pādalagnānām
Locative पादलग्ने pādalagne
पादलग्नयोः pādalagnayoḥ
पादलग्नेषु pādalagneṣu